राष्ट्रमण्डलक्रीडाः २०३० तमे वर्षे आयोजयितुम् अहमदाबादनगरस्य नामनिर्देशनं कृतम् अस्मिन् विषये खेलमन्त्री उक्तवान् यत्—“एषः भारतीयक्रीडाजगतः कृते ऐतिहासिकः क्षणः अस्ति
नवदेहली, 16 अक्टूबरमासः (हि.स.)। युवा–कार्यक्रम तथा क्रीडामन्त्री डा० मनसुख–माण्डविया महोदयः उक्तवान् यत्—अहमदाबादं २०३० तमे शताब्दीराष्ट्रमण्डलक्रीडानां प्रस्तावित–आयोजननगररूपेण अनुशंसितं जातम् इति “भारतीयक्रीडाजगतः कृते ऐतिहासिकः क्षणः” इति ख्या
खेल मंत्री मांडविया का एक्स पर बयान


नवदेहली, 16 अक्टूबरमासः (हि.स.)।

युवा–कार्यक्रम तथा क्रीडामन्त्री डा० मनसुख–माण्डविया महोदयः उक्तवान् यत्—अहमदाबादं २०३० तमे शताब्दीराष्ट्रमण्डलक्रीडानां प्रस्तावित–आयोजननगररूपेण अनुशंसितं जातम् इति “भारतीयक्रीडाजगतः कृते ऐतिहासिकः क्षणः” इति ख्यातम्। तेन अवदत्—“एषः निर्णयः भारतस्य क्रीडाः–इतिहासे महत्त्वपूर्णं विक्रमशीलावत् भविष्यति।”

डा० माण्डवियेन सामाजिक–माध्यमे ‘एक्स्’ इत्यस्मिन् लेखितम्—“२०३० तमे शताब्दी–राष्ट्रमण्डल–क्रीडानां कृते अहमदाबादं प्रस्तावितं मेजबान–नगरं इति अनुशंसनं करणाय अहं कॉमनवेल्थ–स्पोर्ट्स् कार्यकारिणी–मण्डलस्य कृतज्ञः अस्मि। एषः निर्णयः प्रधानमन्त्री नरेन्द्रमोदिनः दूरदर्शिनः नेतृत्वे भारतस्य वैश्विक–क्रीडा–शक्तिरूपेण वर्धमानं प्रतिष्ठां प्रतिपादयति।”

सः क्तवान्—“एषा प्रगतिः भारतस्य २०३६ ओलम्पिक–क्रीडानाम् आयोजन–स्वप्नं अपि दृढं करिष्यति। एषः केन्द्र–शासनस्य क्रीडा–दृष्टेः अनुरूपः महान् उपक्रमः अस्ति। अद्यतन–नवदेहल्यां विश्वपैराएथलेटिक्स्–चैम्पियनशिपस्य सफलं आयोजनं कृत्वा भारतं स्वस्य आयोजनक्षमतां प्रदर्शितवान् अस्ति। गत–दशवर्षेषु विश्व–स्तरीया क्रीडा–संरचना, नीतिगतपरिष्काराः, क्रीडाविज्ञानम्, वित्तसहाय्यं च इत्येषां माध्यमेन वयं शीघ्रं ‘चैम्पियन्स्–देशः’ भवितुं गच्छामः।”

माण्डवियेन उक्तम्—“भारतं राष्ट्रमण्डल–क्रीडासु सर्वदा उत्कृष्टं प्रदर्शनं कृतवान् अस्ति, एषा अनुशंसा भारतस्य वर्धमानस्य क्रीडा–प्रभावस्य साक्ष्यम् अस्ति।”

ज्ञापनार्थं—कॉमनवेल्थ–स्पोर्ट्स् कार्यकारिणी–मण्डलेन अहमदाबादं २०३० तमे राष्ट्रमण्डल–क्रीडानां मेजबान–नगररूपेण प्रस्तावितं कृतम्। एषा अनुशंसा २०२५ नवम्बर्–२६ दिने सम्पन्ने जनरल्–असेम्बली–सत्रे अनुमोदनार्थं प्रस्तुत्य भविष्यति।

२०३० तमे वर्षे राष्ट्रमण्डल–क्रीडाः शताब्दी–वर्षे आयोज्यन्ते, येषु च चतुःसप्ततिः सदस्यराष्ट्राणि सहकारस्य, समावेशनस्य, क्रीडा–श्रेष्ठतायाः च प्रतीकत्वं दर्शयिष्यन्ति। एषः आयोजनः भारतस्य “वैश्विकक्रीडाकेन्द्र” रूपेण स्थापयितुं दृष्टेः अपि दृढीकरणं करिष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता