Enter your Email Address to subscribe to our newsletters
-अस्मिन् वर्षे अधुनापर्यन्तं 35 पलायितानां प्रत्यर्पणं कृत्वा भारतम् आनेतु सफलता
-विभिन्न देशेषु प्रत्यर्पणस्य 338 प्रस्तावाः लंबिताः सीबीआईनिदेशकः
नव दिल्ली, 16 अक्टूबरमासः (हि.स.)।
केंद्रीयगृहसचिवः अमितशाहः गुरुवासरे सर्वेषां राज्यसर्वकाराणां प्रति आह्वानं कृतवान् यत् स्वस्वराजधान्यां भगोडअपराधिनां कृते विशेषकोष्ठं (Special Cell) स्थापनीयम्, येन अन्तरराष्ट्रीयस्तरे अपराधिनां प्रत्यर्पणप्रक्रिया सुगमा प्रभावशालिनी च भवेत्।
ते अवदन् यत् एतादृशप्रकोष्ठस्याभावे बहुषः विदेशी न्यायालयेषु भारतस्य पक्षतः प्रस्तूयमानानां प्रत्यर्पणमामलानां विषये मानवाधिकारानां, कारागारस्थितीनां च निमित्तानि प्रस्तुत्य बाधा जायते।
ते अस्मिन् द्विदिवसे आयोजिते पलायितापराधिनां प्रत्यर्पणम् — चुनौतयः रणनीतयश्च’ इति सम्मेलनस्य उद्घाटनसमारोहे भाषणं कृतवन्तः। एतत् सम्मेलनं केन्द्रीयअन्वेषणब्यूरो (सीबीआई) इत्यनेन आयोजितम् आसीत्, यस्मिन् केन्द्रराज्यस्तरस्थाः अन्वेषणसुरक्षासंस्थानां अधिकारीणः सम्मिलिताः।
अमितशाहः अवदत् यत् भारतदेशे अधुना संस्थागतं सुगठितं च तन्त्रं आवश्यकं, यत् भगोडानां अनुसन्धानं, निग्रहणं, प्रत्यर्पणं च विषये दृढं कार्यं कुर्यात्। अस्माकं देशः प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भ्रष्ट्राचारविरुद्धं अपराधविरुद्धं च शून्यसहिष्णुनीतिं (Zero Tolerance Policy) अनुसृत्य दृढतया गच्छति। तथापि ये अपराधिनः विदेशेषु उपविश्य भारतविरोधिनः क्रियाः कुर्वन्ति, तेषां प्रति अपि समाना कठोरता आवश्यकम्।
गृहसचिवः उक्तवान् यत् भारतदेशे दीर्घकालात् भगोडप्रत्यर्पणविषये समन्वितप्रयत्नः स्पष्टमार्गचित्रं च नासीत्। प्रक्रियाः सन्ति, किन्तु समन्वयः साझा दृष्टिः च नासीत्। एषः सम्मेलनः तस्मिन् दिशि नूतनारम्भः अस्ति।
ते सर्वराज्येषु आग्रहं कृतवन्तः यत् अन्तरराष्ट्रीयमानकानुसारं कारागारप्रकोष्ठाः निर्मीयन्ताम्। विदेशी न्यायालयेषु बहुषः अपराधिनः वदन्ति यत् भारतीयकारागाराः मानकानुसाराः न सन्ति। शाहः अवदत् — “एषः यदि केवलं बहानं अपि स्यात्, तथापि तस्य निवारणाय सर्वेषु राज्येषु तादृशः प्रकोष्ठः निर्मीयते यः अन्ताराष्ट्रियमानान् पूरयति।”
ते अवदन् — “यदा कस्यचित् विरुद्धं ‘रेड कॉर्नर नोटिस्’ प्रेष्यते, तदा तस्य पास्पोर्ट् तत्क्षणमेव जब्तं वा निरस्तीकरणीयम्, यत् सः देशं न पलायेत्। यदि पास्पोर्ट् निर्गमप्रक्रियायामेव एषा व्यवस्था योज्यते तर्हि भगोडानां प्रत्यागमनम् अत्यन्तं सुलभं भविष्यति।”
शाहः उक्तवान् यत् भगोडानां कृते वैज्ञानिकदत्तांशकोशः (scientific database) रचनीयः, यः सर्वराज्यपुलिसबलैः सह साझीकर्तुं शक्यः। तस्मिन् भगोडस्य अपराधप्रकारः, तस्य जालं (network), प्रत्यर्पणप्रक्रियायाः अवस्थाचिह्नानि च संगृहीतानि स्युः। नार्को, ग्याङ्ग्स्टर्, वित्तीय, साइबर अपराधानां विषये विशेषसमूहः (Focus Group) अपि स्थापनीयः, यः गुप्तचरब्यूरो (IB) सीबीआई च इत्येतयोः निर्देशनात् ‘मल्टी एजेंसी सेन्टर्’ इत्यस्मिन् अन्तर्गतः भवेत्।
गृहसचिवः उक्तवान् — “भारतीयनागरिकसुरक्षासंहिता (BNSS) इत्यस्य धारा ३५५–३५६ मध्ये ‘अनुपस्थिते मुकदमे’ इति (Trial in absentia) प्रावधानं स्थापितम् अस्ति, तत् राज्यैः अधिकं प्रयुज्यताम्। यदि अपराधी भगोडः घोषितः भवति, तर्हि तस्य अनुपस्थितौ अपि न्यायालयः विचारं कर्तुं शक्नोति। यदा सः सजायुक्तः घोषितः भवति तदा अन्तरराष्ट्रीयकानूनानुसारं तस्य प्रत्यर्पणं सुलभं भवति।”
शाहः अवदत् — “मोदीसरकारेण धनशोधननिवारणकानूनः (PMLA) सशक्तः कृतः। गतचतुर्षु वर्षेषु द्व्यर्बुडडॉलरराशिः पुनः प्राप्ता, २०१४–२०२३ मध्ये द्वादशार्बुडडॉलरमूल्यस्य सम्पत्तयः जब्ताः। २०१८ तमे वर्षे प्रवर्तितः ‘भगोडआर्थिकअपराधिनिअधिनियमः’ अपि अस्मिन् विषयि महत्त्वपूर्णं शस्त्रं दत्तवान्।”
ते उक्तवन्तः — “भारतीयप्रत्यर्पणप्रणाली सुदृढीकर्तुं रणनीतिपूर्वकः दृष्टिकोणः, संगठितनिष्पादनम्, संचारप्रवाहस्य सुसम्बद्धता च आवश्यकाः। सीबीआई नामिता एजेंसी अस्ति, राज्यैः अपि तस्य साहाय्येन स्वकीयस्तरे यूनिटाः स्थापनीयाः। भवति यथा पलायिताः शीघ्रं प्रत्यानीयन्ते
अन्ते ते उक्तवन्तः — “भविष्यात् भारतस्य न्यायव्यवस्था एतावत् सशक्ताऽस्ति भविष्यति यत् अपराधिनां वेगः यावत्, तस्मात् न्यायस्य वेगः अतिवर्धितः भविष्यति।
सम्मेलनमध्यस्थः सीबीआईनिदेशकः प्रवीणसूद् अवदत् — “अस्मिन् वर्षे अद्यावधि ३५ भगोडाः प्रत्यानीयन्ते, ३३८ प्रत्यर्पणप्रस्तावाः विदेशेषु प्रचलन्ति। जनवरी–सितम्बर २०२५ मध्ये १८९ नोटिस् निर्गताः, यत्र ८९ लालसूचनाः (Red Notice), ११० नीलसूचनाः (Blue Notice) सन्ति — एषा संख्या सीबीआईस्थापनेपरं सर्वाधिकाऽस्ति।”
सूदः उक्तवान् यत् “इण्टरपोल् संस्थया भारतीयभगोडानां प्रति ९५७ लालसूचनाः निर्गताः। तासु २३१ सीबीआई, १३० एनआईए, २१ ईडी, १२ एनसीबी, अन्याः राज्यपुलिससंस्थानातः। तेषु १८९ आर्थिक, २५४ उग्रवाद, ५५ मादक, २१ वसूली, अन्ये बलात्कारहत्या सम्बन्धिनः अपराधाः। पूर्वं यत्र इण्टरपोलं प्रति प्रस्तावपठनं १४ मासान् यावत् समयं गृह्णाति, अधुना तद् केवलं त्रिमासपर्यन्तं लघुकृतम्। अद्य केवलं अष्ट प्रस्तावाः शेषाः, ज्येष्ठतमः अपि एकमासपूर्वकः एव।”
सूदः उक्तवान् — “जनवरी २०२५ मध्ये आरब्धं भारतपोल् पोर्टलम् तथा ऑपरेशन त्रिशूल इत्येतयोः परिणामेन भगोडानां अन्वेषणं नोटिस्प्रेषणं च शीघ्रतरं जातम्। यदि राज्यपुलिसबलानि अपि एतयोः साधनयोः अधिकं उपयोगं कुर्वन्ति, तर्हि परिणामः उत्कृष्टः भविष्यति।
---------------
हिन्दुस्थान समाचार