Enter your Email Address to subscribe to our newsletters
वाराणसी, 16 अक्टूबरमासः (हि.स.)। वाराणसीस्थितं प्रसिद्धम् अन्नपूर्णामन्दिरं महन्तः शंकरपुरी जी महाराजः गुरुवासरे पत्रकारवार्तायाम् अवदत्—यत् प्रतिवर्षं धनतेरसात् आरभ्य स्वर्णमयी मातुः अन्नपूर्णायाः दर्शनं क्रियते। अस्मिन् वर्षे धनतत्रयोदशी १८ अक्टूबरे आरभ्य अन्नकूटपर्व २२ अक्टूबरपर्यन्तं चलिष्यति।
महन्तः शंकरपुरी अवदत्—स्वर्णमयी अन्नपूर्णायाः दर्शनाय आगन्तव्यानां भक्तानां प्रवेशः बाँस फाटक कोतवालपुरा द्वारतः प्रारभ्य ढूँढीराज गणेश इति मार्गेण मन्दिरे सम्प्रेषितः भविष्यति। अस्थायी-सोपानैः भक्ताः मन्दिरस्य प्रथमतले स्थित स्वर्णमयी मातुः परिसरं प्राप्स्यन्ति। द्वारस्थले माता-खजाना इति तथा लावा भक्तेषु वितरितं भविष्यति। पृष्ठमार्गेण राममन्दिरपरिसरात् कालिकागलीमार्गे भक्तानां निष्कासनं क्रियते। सुरक्षा-प्रवर्तनार्थ मन्दिरे विविधेषु स्थलेषु कार्यकर्तारः स्व-परिचयपत्रेण सह नियुक्ताः भविष्यन्ति।
मन्दिरप्रबन्धकः काशि मिश्रा अवदत्—धनतत्रयोदश्याः प्रभाते प्रातः ४ वादने महाआरती लक्ष्मीपूजनं क्रियते च, ५ वादने सामान्यभक्तानां दर्शनाय माता-कपाटाः उद्घाटिताः भविष्यन्ति। सुरक्षा-नियोजनाय मन्दिरपरिसरे द्वादशदश सीसीटीवी-चित्रग्राहकानि स्थापितानि। मन्दिरप्रांगणे चिकित्सादलस्य व्यवस्था च स्यात्।
स्वर्णमयी मातुः अन्नपूर्णायाः पञ्चदिनीयं दर्शनं प्रतिदिनं प्रातः ५ वादने आरभ्य रात्रि ११ वादने पर्यन्तं भविष्यति। वीआईपी-समयः सायं ५ वादने आरभ्य ७ वादने समाप्तः। वृद्धेभ्यः दिव्याङ्गेभ्यश्च सुगमदर्शनस्य विशेषव्यवस्था कृताः।
---------------
हिन्दुस्थान समाचार