Enter your Email Address to subscribe to our newsletters
हरिद्वारम्, 16 अक्टूबरमासः (हि.स.)।
पतञ्जलि योगपीठस्य आवासीयविद्यालयस्य आचार्यकुलस्य त्रयोदशः वार्षिकोत्सवः धूमधामेन सम्पन्नः। अस्मिन अवसरि पतञ्जलि विश्वविद्यालयस्य प्रेक्षागृहे आयोजिते चरित्रनिर्माणं च “समृद्धेः आधारः शिक्षा” विषयं च संस्कृतवार्षिकोत्सवे स्वामी रामदेवेन आचार्यबालकृष्णेन च स्थापितानि विविधानि प्रकल्पानि भविष्यदृष्टिपूर्णानि झांक्यानि च मंचितानि।
समारोहस्य मुख्यअतिथि वेदमूर्ति स्वामी गोविन्ददेव गिरि, विशिष्टाः अतिथयः भौतिकशास्त्री एच.सी. वर्मा, जवाहरलाल नेहरू विश्वविद्यालयस्य दिल्लीस्थितः हिन्दीाचार्या च भारतीयभाषासंघस्य अध्यक्षा डॉ. वन्दना, इतिहासवेत्ता डॉ. अवधोजः सहिताः सर्वेऽपि अतिथयः छात्राणां आचार्यानां च सहितं पतञ्जलि योगपीठपरिवारस्य पूर्णां प्रशंसा कृतवन्तः।
बुधवासरे सायंकाले आयोजिते भव्ये कार्यक्रमे स्वामी रामदेवेन सत्रे 2024-25 मध्ये कक्षा 5-12 मध्ये प्रथम-द्वितीय-तृतीयस्थानानि प्राप्तानि छात्रेभ्यः 2 लक्षाणि रूप्यकाणि नगदं पुरस्काररूपेण प्रदत्तानि। एवं च विविधयोग, क्रीडा तथा कला प्रतियोगितासु विजयीभ्यः छात्रेभ्यः सम्मानः कृतः।
आदर्शछात्रसंमानं रवि प्रकाशः प्राची शर्मा च प्राप्तवन्तौ, सर्वश्रेष्ठसदनपुरस्कारः पृथ्वी सदनम्। वार्षिकोत्सवे विभिन्नेषु एम्स् च आईआईटी च संस्थासु अध्ययनं कुर्वतः पूर्वछात्राः जितेन्द्र यादवः, आयुष शर्मा, तान्या, दरबारसिंहः, सुमति, दिव्यांशु मोहन आर्यः, आर्यमन लठवालः, आदित्य खेतानः च शुभमराजः अनुभवं स्वीयं चर्चितवन्तः।
कार्यक्रमे स्वामी रामदेवस्य माता, पतञ्जलि विश्वविद्यालये दर्शनविभागस्य अध्यक्षा तथा डीन साध्वी देवप्रिया, भारतीयशिक्षासमितेः कार्यकारीअध्यक्षः डॉ. एन. पी. सिंहः, पतञ्जलि क्रयसमितेः अध्यक्षा आशु स्नेहलता च, आचार्यकुलस्य उपाध्यक्षा डॉ. ऋतंभरा शास्त्री, प्राचार्या स्वाति मुंशी, उपप्राचार्यः तापस कुमार बेरा, क्रीडाध्यक्षः अमितः, सर्वेऽपि संन्यासीजनाः, आचार्याः, कर्मचारी, छात्राः च अभिभावकाः च उपस्थिताः आसन्।
---
हिन्दुस्थान समाचार