Enter your Email Address to subscribe to our newsletters
मेलबर्ननगरम्, 16 अक्टूबरमासः (हि.स.)।ऑस्ट्रेलियायाः चतुर्वारं ओलम्पिकस्वर्णपदकविजेतृतरणिका एरियर्न् टिटमसः पञ्चविंशतिवर्षे आयुः प्राप्ता प्रतिस्पर्धी तरणस्य क्षेत्रे संन्यासं स्वीकर्तुम् उद्घोषिता। टिटमसः बुधवासरे स्वकं निर्णयं सार्वजनिकं कृतवती, यत् तस्याः उत्कृष्टं कार्यकालः समाप्तः—यत्र सा अमेरिकायाः नक्षत्रक्रीड़ारङ्गे कैटी लेडेकीसहित क्रीड़इतिहासस्य महतीं प्रतिस्पर्धां उत्पादितवती।
सा अष्ट ओलम्पिकपदकानि चतुर्लोकखितान् च स्वनाम्ना अर्जितवती। एषः निर्णयः ऑस्ट्रेलियायाः जनानां कृते विस्मयजनकः अभवत्, यतः सा लॉस एन्जेलिस् 2028 ओलम्पिकायाः पुनरागमनाय योजनां कर्तुम् इच्छिता आसीत्।
जनसंचारे प्रकाशिते एकस्मिन् चलच्चित्रे टिटमसः उक्तवती – “अत्यन्तं कठिनं निर्णयः आसीत्, किन्तु अहं तस्मात् सन्तुष्टा अस्मि। मम तैराक्यायाः सदैव प्रेम आसीत्। एषः मम बाल्यकालीनं स्वप्नम् आसीत्। किन्तु किञ्चित्कालं तडागात् दूरावस्थे उपरान्त अहं अनुभूतवती यत् जीवनस्य केचन विषयाः मम कृते तरणस्य अपेक्षया अधिकं महत्त्वपूर्णाः भवन्ति।”
पेरिस् ओलम्पिके 400 मीटर फ्रीस्टाइल् फाइनल् मध्ये सा पुनः स्वर्णपदकं प्राप्तवती। एतत् “सदतीर्थस्य प्रतिस्पर्धा” इत्यभिधीयते, यदा सा लेडेकी तथा कनाडायाः समर् मैकिन्टॉश् पराजित्य स्वखितं प्रतिपालयत्।
पेरिस् ओलम्पिकात् अष्टमासाः पूर्वं टिटमसः अण्डाशयात् सौम्यं शोथं निष्कासयितुं शल्यक्रियायां गतवती। सा उक्तवती यत् एषा स्वास्थ्यसंकटः तस्या: तरणं जीवनस्य महत्त्वं बोधयितुं सहायम् अकरोत्।
सा एव उक्तवती – “एते स्वास्थ्य- आह्वानं मां चिन्तयितुम् प्रेरयन्ति यत् मम कृते यत् वास्तवमेव प्रमुखम् अस्ति।”
एरियर्न् टिटमसः 200 मीटर फ्रीस्टाइल् मध्ये विश्वकीर्तिमानं स्वनाम्ना धारयित्वा संन्यासं गृह्णाति। सा उक्तवती – “तरणात् परं अपि मम अनेके निजी लक्ष्याः सन्ति। अधुना अहं जीवनस्य नव अध्यायाय अतीव उत्साही अस्मि।”
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani