महिला शाखा निःशुल्कं वितरति गोमयेन मृत्तिकया निर्मितान् दीपान्
औरैया, 16 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्ये औरैयाजिलायां समाजसेवीसंघटनस्य “एकविचित्रपहल् सेवा समितेः” महिला शाखा ‘तुलसीसखी समूहः’ दीपावल्याः पर्वणि पर्यावरणसंरक्षणं च भारतीयपरम्पराणां प्रचारं च कर्तुं गोबर-मिट्टीभिर्निर्मितानाम् दीपानाम् नि
फोटो


औरैया, 16 अक्टूबरमासः (हि.स.)।

उत्तरप्रदेशराज्ये औरैयाजिलायां समाजसेवीसंघटनस्य “एकविचित्रपहल् सेवा समितेः” महिला शाखा ‘तुलसीसखी समूहः’ दीपावल्याः पर्वणि पर्यावरणसंरक्षणं च भारतीयपरम्पराणां प्रचारं च कर्तुं गोबर-मिट्टीभिर्निर्मितानाम् दीपानाम् निःशुल्कं वितरणं कृतवती।

अयं कार्यक्रमः गुरुवासरे नगरस्य होमगञ्ज्, परिहारटोला, फूलगञ्ज् च दिबियापुर रोड् क्षेत्रेषु आयोज्यत। अस्मिन अवसरि शाखायाः महिलाः ठेला, खोम्चा च सञ्चालयन्तः लघुदुकानदाराः, तरकारिविक्रेता: मार्गिकाः च स्थानिकाः महिलाः च गोबर-मिट्टीनिर्मितान् पर्यावरणस्नेहानुकूलदीपान् प्रदत्तवन्तः।

शाखायाः अध्यक्षा लक्ष्मी बिष्णोई उक्तवती यद् “गोमयनिर्मितदीपाः पवित्रतायाः, समृद्धेः च नवीनऊर्जायाः प्रतीकाः सन्ति। एतेषां प्रकाशेन गृहेषु सकारात्मकता आगच्छति, लक्ष्मीमताया: कृपा लभ्यते।” सा उक्तवती यत् अस्य पहलस्य उद्देश्यं जनान् स्वदेशीयउत्पादानाम् उपयोगाय प्रेरयितुं, पर्यावरणं च सुरक्षितं धारयितुं च अस्ति।

कार्यक्रमे शाखायाः सदस्यायाः मङ्गला शुक्ला जनान् गोबरदीपानां महत्वे, तेषां स्वास्थ्यलाभे पर्यावरणीयलाभे च जानकारी दत्तवान्।

एवं क्रमात् शाखायाः सभा क्रोनिक् एकेडेम्यां अध्यक्षा लक्ष्मी बिष्णोईयाः अध्यक्षत्वे सम्पन्ना। सभायाम् आगामी धार्मिकाङ्गणकार्यक्रमस्य ‘तुलसीविवाहस्य’ भव्यतया आयोजनं कर्तुं निर्णयः कृतः। तुलसीविवाहः २ नवम्बर् २०२५ (रविवासरे) प्रातः १० वादनेभ्यः श्री पोरवाल धर्मशालायां होमगञ्जे आयोज्यते, पूजनकार्यक्रमः च १२:३० वादनेभ्यः आरभ्यते।

कार्यक्रमे पूर्वअध्यक्षा एकता गुप्ता, दामिनी गुप्ता, महिमा अग्रवाल, मङ्गला शुक्ला, काजल् पोरवाल, मधु बिष्णोई, पुष्पा गुप्ता, नीलम अग्रवाल च बहवः सदस्याः उपस्थिताः। अध्यक्षा क्षेत्रस्य सर्वे मातरः भगिन्यश्च धार्मिकाङ्गणकार्यक्रमे अधिकसङ्ख्यया सम्मिलितुम् आह्लानं कृतवती।

---------------

हिन्दुस्थान समाचार