दीपोत्सवेन प्रकाशितानि कुम्भकाराणां गृहाणि, अयोध्यायां युवभ्यो जीविका
- अयोध्यायाः कुंभकाराणां जीवने ‘दीपं’ ज्वालयति योगी सर्वकारः 101उत्तरैकादशसहस्राधिकषड्विंशतिलक्षं दीपान् प्रज्वाल्य अयोध्या रचिष्यति नूतनं कीर्तिमानम् अयोध्या, 16 अक्टूबरमासः (हि.स.)।दीपोत्सवस्य आरम्भात् आरभ्य अयोध्यायाः कुम्हारकुलानाम् गृहेषु स
दीपोत्सव से रोशन हुए कुम्हारों के घर


दीपोत्सव से रोशन हुए कुम्हारों के घर


दीपोत्सव से रोशन हुए कुम्हारों के घर


- अयोध्यायाः कुंभकाराणां जीवने ‘दीपं’ ज्वालयति योगी सर्वकारः

101उत्तरैकादशसहस्राधिकषड्विंशतिलक्षं दीपान् प्रज्वाल्य अयोध्या रचिष्यति नूतनं कीर्तिमानम्

अयोध्या, 16 अक्टूबरमासः (हि.स.)।दीपोत्सवस्य आरम्भात् आरभ्य अयोध्यायाः कुम्हारकुलानाम् गृहेषु सौभाग्यस्य प्रकाशः व्याप्यते। युवानो ये पूर्वं कर्मसंधाने बाह्यदेशे यायुः, ते अद्य स्वधरण्यां आत्मनिर्भराः भवन्ति। योगीसर्वकारस्य प्रयत्नैः आरब्धः दीपोत्सवः न केवलं अयोध्यायाः अर्थव्यवस्थां सशक्तीकृतवान्, किन्तु पारम्परिकमिट्टिकाकला नूतनपरिचयं च प्रापितवान्।

नवमदीपोत्सवे अस्मिन् वर्षे २६ लक्ष ११ सहस्र १०१ दीपानां प्रज्वलनं लक्ष्यं निर्दिष्टम्। सीएम योगी आदित्यनाथस्य निर्देशेन दीपोत्सवस्य सज्जा युद्धस्तरेण क्रियते। अवधविश्वविद्यालयस्य छात्राः, अधिकारिणः च स्वयंसेवीसंघटनं चापि अस्मिन् महोत्सवे ऐतिहासिकं योगदानं दातुं सज्जाः सन्ति।

जयसिंहपुरग्रामस्य बृजकिशोरप्रजापति कथयन्ति – “यदा दीपोत्सवः आयोज्यते, तदा अहं च मम कुटुम्बः निरन्तरं दीपान् निर्मातुम् आरब्धवन्तः। अस्मिन वर्षे द्विलक्षदीपानां निर्माणाय आदेशः प्राप्तः। मुख्यमंत्री योगी आदित्यनाथः दीपोत्सवस्य परम्परां आरब्ध्वा अस्माकं इव कुलान् जीविकया सम्बद्धं कृतवान्। अद्य वयं आत्मनिर्भराः स्मः।”

आधुनिकतन्त्रज्ञानस्य साहाय्येन उत्पादनशक्ति वृद्धिम् अर्हति। पूर्वान्याः पद्धतयः परित्यक्ताः, कुम्हाराः अद्य आधुनिकविधिना इलेक्ट्रिक् चाक् उपयुञ्जन्ते। एतत् न केवलं उत्पादनगति वर्धितवती, किन्तु दीपानां गुणवत्ता अपि उत्कृष्टा अभवत्। जयसिंहपुरग्रामे लगभग ४० कुम्हारकुलाः दीपोत्सवाय दिनरात्रौ मिट्टिकादिपानां निर्माणे तल्लीनाः सन्ति।

यदा पूर्वं मासे २०–२५ सहस्ररूप्यकाणि लभ्यन्ते स्म, अधुना दीपोत्सवकाले लक्षं रूप्यकाणि अपि प्राप्तानि भवन्ति। सोहावलग्रामस्य पिंकीप्रजापति कथयन्ति – “अस्मिन वर्षे एकलक्षदीपानां निर्माणाय आदेशः प्राप्तः। पूर्वं दीपावल्यां दीपाः न्यूनमूल्ये विक्रियन्ते स्म, अधुना सरकारस्य आह्वानेन उत्तमः मूल्यः लभ्यते।”

दीपोत्सवः कुम्भकारकुलानां नवपरिचयं आपणं च प्रदत्तवान्। मुख्यमंत्रिणो योगिनः आदित्यनाथस्य निर्देशेन दीपोत्सवे मिट्टिकादीपानां प्राथमिकता दत्तवती। अनेन स्थानीयकुम्भकाराः महत्तरविषये आदेशान् प्राप्नुवन्ति। जयसिंहपुर, विद्याकुण्ड, सोहावल् च समीपस्थेषु ग्रामेषु उत्सववत् वातावरणं विद्यमानम्।

अयोध्यायाः स्थानीयनिवासिनः रामभवनप्रजापति, गुड्डूप्रजापति, राजूप्रजापति, जगन्नाथप्रजापति, रामभवनप्रजापति, सुनीलप्रजापति, संतोषप्रजापति च सह सैकडोऽधिकानि कुलानि मिट्टिकां गुथ्य, रूपं दत्त्वा दीपान् सुखयित्वा विक्रीयन्ते।

दीपोत्सवे प्रति वर्षं जले दीपानां संख्या –

२०१७ – १.७१ लक्षम्

२०१८ – ३.०१ लक्षम्

२०१९ – ४.०४ लक्षम्

२०२० – ६.०६ लक्षम्

२०२१ – ९.४१ लक्षम्

२०२२ – १५.७६ लक्षम्

२०२३ – २२.२३ लक्षम्

२०२४ – २५.१२ लक्षम्

हिन्दुस्थान समाचार