डिजिटल आभया काशिष्यते अयोध्या, दीपोत्सवः 2025 निर्मास्यते तकनीक्याः आस्थायाश्च संगमः
धर्मपथि प्रतिष्ठास्यते30 डिजिटल स्तंभो, दर्शयिष्यते रामायणस्य दिव्य प्रसंगः रामकी पैड़ी इत्यस्य 26 लक्षं दीपान् प्रज्ज्वाल्य अयोध्या रचिष्यते नूतनविश्वकीर्तिमानम् अयोध्या, 16 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशे श्रीरामस्य नगरी अयोध्या, नवमं दीपोत्स
डिजिटल आभा से दमकेगी अयोध्या


धर्मपथि प्रतिष्ठास्यते30 डिजिटल स्तंभो, दर्शयिष्यते रामायणस्य दिव्य प्रसंगः

रामकी पैड़ी इत्यस्य 26 लक्षं दीपान् प्रज्ज्वाल्य अयोध्या रचिष्यते नूतनविश्वकीर्तिमानम्

अयोध्या, 16 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशे श्रीरामस्य नगरी अयोध्या, नवमं दीपोत्सवं अयं संवत्सरः केवलं दीपैः न, किंतु डिजिटल–आभया अपि प्रकाशितं भविष्यति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे अयोध्या विश्वसांस्कृतिक–मानचित्रे डिजिटल–आध्यात्मिक–नगरीरूपेण संस्थापयितुं अन्तिमं प्रक्रमं आरब्धम् अस्ति। रामललायाः भव्यमन्दिरे विराजिते भविष्यति, यत्र अद्यतनीतिः संस्कृतेः च अद्भुतं संयोगं दर्शयिष्यति।

दीपावलीकाले धर्मपथात् लता–चौकं, रामकथापार्कं, सरयूघाटं च प्रत्येकः कोणः प्रकाशस्य अद्भुत–छटया दीप्तः भविष्यति। अस्मिन संवत्सरे पुनः २६ लक्षातीताः दीपाः प्रज्ज्वलिताः भविष्यन्ति, या: विश्व–रिकॉर्डरूपेण अंकिताः स्युः।

धर्मपथे ३० डिजिटल–स्तम्भाः स्थाप्यन्ते। रामायणस्य प्रसङ्गाः एतेषु स्तम्भेषु प्रदर्शनाय भविष्यन्ति। एड्यूएक्स् डिज़ाइन्–कम्पनीस्य साइट् इञ्चार्ज् नितिनकुमारः उक्तवन्तः यत् प्रकाश–व्यवस्थायाः जिम्मेवारी तेभ्यः दत्ता। धर्मपथात् राष्ट्रिय–राजमार्गात् प्रवेशद्वारपर्यन्तं द्वयोः पार्श्वयोः अष्टादश–अष्टादश–फुट्–ऊँचं ३० डिजिटल–पिलराः स्थाप्यन्ते। एषा डिजिटल–प्रस्तुति १८-२० अक्टोबर् पर्यन्तं चलिष्यति, श्रद्धालवः त्रेतायुगस्य दिव्य–अनुभवम् अनुभवितुं शक्नुवन्ति।

अयोध्यायाः प्रमुखेषु स्थलेषु भव्य–लाइटिंग् क्रियते — रामकथापार्के, रामपैड़ी, हनुमानगढी, बिरलामन्दिरे, तुलसी–उद्यानं, भजन–संध्यास्थलम्, सरयू–सेतुः च। एड्यूएक्स् डिज़ाइनस्य आर्च–गेट्स्, डिजिटल–पिलराः अयोध्यायाः मार्गान् आधुनिक–रूपेण सुसज्जितानि कुर्वन्ति, धार्मिक–भावनां च जीवन्तीं धारयन्ति।

२६ लक्षातीत दीपैः निर्माणं — अस्मिन संवत्सरे रामपैड़ीसहित ५६ घाटेषु २६,११,१०१ दीपैः दीपोत्सवः विश्व–रिकॉर्डं स्थापयिष्यति। प्रत्येक दीपः भगवान् रामस्य आदर्शानां, अयोध्यायाः दिव्यता च प्रतीकं भविष्यति।

मुख्यमन्त्री योगी आदित्यनाथः दीपोत्सवस्य तयारीषु अनवरतं निरीक्षणं कुर्वन्ति। तेषां स्पष्टनिर्देशः — दीपोत्सवः अयोध्यायाः परम्परा, पर्यटन, तकनीक च विश्वे प्रदर्शयितुं योग्यः भविष्यति।

योगी नेतृत्वे दीपोत्सवः केवलं धर्म-संस्कृत्याः उत्सवः न भवेत्, किन्तु “नवभारतस्य नवीन–अयोध्या” इत्यस्य प्रतीकः अपि भविष्यति।

अयोध्यायाः डिजिटल–छटा विश्वाय प्रेरणास्रोतः भविष्यति। दीपानां प्रकाशः डिजिटल–प्रौद्योगिकया सह अयोध्यां विश्व–पर्यटन–मानचित्रे अधिकं सशक्तां करिष्यति। श्रद्धालवः दिव्य–राममन्दिरं दर्शयित्वा, डिजिटल–प्रस्तुतेन रामायणस्य अद्भुत–प्रसङ्गान् अनुभविष्यन्ति। अयोध्यायाः दीपोत्सवः केवलं उत्सवः न, अपि तु भारतस्य आस्था, संस्कृति, प्रौद्योगिकी–प्रगति च प्रतीकः इव विकसितः अस्ति।

-------------

हिन्दुस्थान समाचार