अधुना कश्चित् अपि बिहाराय पुराने लालटेनेति युगे न नेतुं शक्नोति- योगी आदित्यनाथः
- राजद-कांग्रेसदले योगिनः लक्ष्यम् पटना, 16 अक्टूबरमासः (हि.स.)।भारतीयजनतादलस्य नेता उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अद्य बिहारविधानसभानिर्वाचनयुद्धभूमौ प्रविष्टः। गुरुवासरे सहरसापुर्यां द्वितीयं जनसभां सम्बोधितवान्।योगी आदित्यनाथः अव
योगी आदित्यनाथ चुनाव प्रचार के दौरान सहरसा में


- राजद-कांग्रेसदले योगिनः लक्ष्यम्

पटना, 16 अक्टूबरमासः (हि.स.)।भारतीयजनतादलस्य नेता उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अद्य बिहारविधानसभानिर्वाचनयुद्धभूमौ प्रविष्टः। गुरुवासरे सहरसापुर्यां द्वितीयं जनसभां सम्बोधितवान्।योगी आदित्यनाथः अवदत् — “अद्य यदा बिहारं मेट्रो–रेल–कनेक्टिविटी–राजमार्ग–एक्सप्रेसवे–विमानतल–जलमार्गादिभिः नूतनां पहचानं लभते, तदा एतां पहचानं पुनः धूमिलीकर्तुं राजद–काँग्रेसदलेन शिगूफं प्रसृतम् — ‘विकासं न इच्छामः, बुर्का एव आवश्यकः’ इति। एते जनाः तेन आडम्बरयुक्तेन प्रचाररूपेण गरीब–दलितजनानां अधिकारान् हर्तुं, फर्जीमतदानं च करवितुं प्रयत्नं कुर्वन्ति। ते निर्वाचनसमये विकासस्य विषयं न कथयन्ति।”

ते अवदत् यद् “बिहारः पुनः लालटेनयुगे न प्रविश्यति। नितीशकुमारः तं प्रदेशं एल्-ई-डी-दीपस्य श्वेतप्रकाशेन अग्रे नीतवान्।”

योगी आदित्यनाथेन नामांकनरैलीमध्ये सहरसाविधानसभाक्षेत्रात् भाजपा-प्रत्याशी आलोकरण्जनझा, सोनबरसात् राजग-प्रत्याशी रत्नेशसादा, महिषेः गुंजेश्वरशाह, सिमरीबख्तियारपुरतः लोजपासदस्यः संजयसिंह च, एतान् विजयिनः कर्तुं जनानाम् आह्वानं कृतम्।

ते विपक्षदले (राजद–काँग्रेसयोः) आलोचनां कृतवन्तः — “एते फर्जीवोटं डलयिष्यन्ति, परन्तु स्वमुखं न प्रदर्शयिष्यन्ति। तीर्थयात्रायां विदेशं गच्छन्ति, तत्र विमानतले मुखं दर्शयन्ति, पास्पोर्टे च चित्रं स्थापयन्ति। किन्तु बिहारस्य मतदानकाले वदन्ति — ‘बुर्कं मा स्पृश, मुखं मा दर्शय, फर्जीवोटं कर्तुं द्याय।’ एते पुनः गरीबजनानां अधिकारानां अपहरणस्य योजना कुर्वन्ति। एषां षड्यन्त्रं विफलं कर्तव्यम्।”

मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् “काँग्रेसदलेन स्वराज्यकाले भारतः लज्जास्पदः कृतः। घुस्पैठं करवित्वा अराजकता प्रसारितवती। राजददलेन बिहारस्य न, किंतु स्वकुलस्य विकासः कृतः। राजगस्य चिन्ता सर्वभारते अपि व्याप्नोति। नितीशकुमारस्य नेतृत्वे विंशतिवर्षेषु बिहारं नूतनविकासशिखरं प्राप्तम्। बाढसमस्यायाः समाधानं शीघ्रं वर्धते, गरीबजनाः योजनाफलानां लाभं लभन्ते; पूर्वं तु एते लाभाः काँग्रेस–राजददलयोः मध्ये विभज्यन्ते स्म।”योगी आदित्यनाथः अवदत् यद् “यदा यदा अवसरः प्राप्तः, तदा तदा उप्रदेशे महापुरुषाणां प्रेरणया नूतनकार्यम् अकुर्म। जयप्रकाशनारायणस्य जन्मभूमिः सिताबदियारा–नाम्नी, तत्र तस्य पावनस्मारकं निर्मितम्। सन् २०१७ मध्ये सरकारागमनात् तस्य भार्यायाः नाम्ना चिकित्सालयस्य नामकरणं कृतम्। प्रयागराजे डॉ. राजेन्द्रप्रसादस्य नाम्ना National Law University इत्यपि स्थापितम्। अयोध्यायाः सीतामढ्यन्तं रामजानकीमार्गेन कनेक्टिविटीसुधारः उप्रदेशस्य द्विचक्रभाजपाशासनस्य माध्यमेन सम्पन्नः।”

ते अवदत् यद्“बिहारस्य समृद्धा विरासत् अस्ति। यदा लोकतन्त्रे संकटं भविष्यति, तदा बिहारतः कश्चन ‘जेपी’ तद्रक्षणाय उद्येष्यते। बिहारः एव डॉ. राजेन्द्रप्रसादं जन्माप, यः देशस्य प्रथमः राष्ट्रपतिः अभवत्। स्वातन्त्र्यभारतस्य सोमनाथमन्दिरस्य पुनरोद्धारे सः अग्रणी अभवत्। पं. नेहरु: तत्र गन्तुं न इच्छतवान्, किन्तु राजेन्द्रप्रसादः अवदत् — ‘अहं गमिष्यामि, यतोऽहं भारतस्य सांस्कृतिक–आभायाः वैश्विकीकरणं कर्तुम् इच्छामि।’ काँग्रेसदलेन विरोधः कृतः, तथापि सः अवदत् — ‘राष्ट्रपतिरूपेण भारतस्य आस्थाया: सम्मानं मम कर्तव्यं।’ सः सोमनाथभूमिं गतः, तत्र उक्तवान् — ‘भारतस्य आस्था–संरक्षणं, विरासत्संवर्धनं च आवश्यकम्। एषा विरासत् एव विकासस्य दृढभूमिः भविष्यति।’”

---------------

हिन्दुस्थान समाचार