Enter your Email Address to subscribe to our newsletters
-राकेश महादेवप्पा
“द्राक्षाफलानि यानि न लभ्यन्ते, ते अम्लानीति कथ्यन्ते” इति लोकोक्तिः सर्वे जानन्ति, किन्तु कर्नाटकम् राज्यस्य बागलकोट्–जिले मुधोल्–नगरस्य राजशेखर् अंगड़ी–नामकस्य कथायाः एषा उक्तिः भिन्नार्थं प्रदत्तवती।
सः आरम्भे केवलम् द्वौ एकरयोः क्षेत्रे अंगूरं अभिवर्धयति स्म। किन्तु कठिनकर्म, दृढनिश्चयः, वैज्ञानिककृषि–पद्धतिः च साहाय्येन सः त्रिशत–एकरस्य कृषिसाम्राज्यम् स्थापयितुं समर्थः अभवत्।
राजशेखरस्य कृषि–यात्रा संयोगेन आरभ्यत। यदा तस्य वृद्धः भ्राता स्वर्गीय मल्लिकार्जुन् अंगड़ी विदेशं गन्तुं अभिलषितवान्, तदा अंगूर–उद्यानस्य उत्तरदायित्वं अभियन्त्री–इंजीनियरिंग्–छात्रे राजशेखरे पतितम्। यद्यपि तस्य पिता अधिकारी पदे आसन्, तस्य स्वकीय–रुचिः कृषौ प्रेरणास्रोतं अभवत्। तस्य नूतनजीवनस्य प्रारम्भः द्वौ एकरयोः अंगूर–खेतेः आरम्भे अभवत्।
विज्ञानस्य दृढतायाश्च संयोजनम् — १९९० तमे वर्षे बागलकोट् क्षेत्रे द्राक्षाकृषौ नूतनः अभवत्। प्रारम्भिकदिनेषु सः अनेकाः स्थितीः अनुभवितवान्। मराठी न जानन् अपि, सः मार्गदर्शनाय महाराष्ट्रस्य कृषिविशेषज्ञानां समीपं गतः। वैज्ञानिकैः शोधकैः च परामर्शं लब्ध्वा नवतां तकनीकं अपनयित्वा सः उत्तमं फलं लब्धुं समर्थः अभवत्। तस्य प्रथमसफलता तस्य जीवनस्य दिशां अपि परिवर्तयितवती।
एक आदर्शकृषकः यः आयं निवेशे परिणमयति — अधिकांशः कृषकाः स्वकीयम् आयं अन्येषु वस्तुषु व्यययन्ति, किन्तु राजशेखर् अंगड़ी स्वकीयं आयं पुनः कृषौ निवेशितवान्। सः शनैः शनैः द्वौ एकरयोः विस्तारं दश, पञ्चाशत्, शत… अन्ते त्रिशत एकरपर्यन्तं कृतवान्। कृषिपरामर्श–उद्यमी शिवयोगी आर्. बैककोड् उच्यते, “नवीनाः पद्धतयः, तकनीकः, निरन्तरं अधिगमः च तस्य कृषि–विस्तारे महत्त्वपूर्णं योगदानं दत्तवान्।”
एक कृषकः यः परिवर्तनभयम् न जानाति — राजशेखर् अंगड़ी प्रारम्भे बागवानीकृषौ आरब्ध्वा पश्चात् गन्ना, हरिद्रा, मक्का, सोयाबीन्, बी.टी.–कपास् च कृषौ प्रावृत्तः। सः १९९० तमे वर्षे अंगूर–खेतेः आरम्भ्य द्वौ दशकानि सञ्चर्य नवीनां कृषि–सिद्धिं निर्मितवान्। यद्यपि मूल्य–पतनात् सः द्राक्षा–कृषिं त्यक्तवान्, तथापि तस्य फलेन लभ्यते लाभः त्रिशत–एकर–भूमिं क्रेतुं समर्थः अभवत्।
राजशेखरः समस्याः अवसररूपेण दृष्टः — सः उक्तवान्, “समस्यायाः समाधानं एव सफलता–सूत्रम् अस्ति।” अद्य तस्य कृषिक्षेत्रे गन्ना १५० एकर, बी.टी.–कपास् ४० एकर, हरिद्रा २५ एकर, मक्का ४० एकर, सोयाबीन् १२ एकर इत्यादिषु रोपितानि सन्ति। व्यवस्थित–योजना, वैज्ञानिककृषि–पद्धतयः, कठिनकर्म च बलं दत्त्वा सः सफलकृषकाणां नूतन–प्रारूपरूपेण उदितः।
बागलकोट्–एषः कृषकः अद्य कर्नाटकम् राज्ये युवा–कृषकाणां प्रेरणास्रोतः। राजशेखर् अंगड़ी निश्चयेन प्रदर्शितवान्, यदा तकनीकः, नवोन्मेषः, कठिनकर्म च संयोगं कुर्वन्ति तदा कृषि–उद्योगः कोटि–रूपेण आर्थिकं फलप्रदं भवितुम् अर्हति।
---------------
हिन्दुस्थान समाचार