बलौदाबाजार : जिला स्तरीय आयुष स्वास्थ्य शिविरस्य आयोजनम् 17 अक्टूबर तमे दिनाङ्के
बलौदाबाजार, 16 अक्टूबरमासः (हि. स.)।छत्तीसगढ़ रजत जयंतीवर्षस्य अवसराय आयुष् विभागेन जिलास्तरीय आयुष् स्वास्थ्यमेलायाः आयोजनं अस्तीति विज्ञाप्यम्। एषः मेला १७ अक्टूबरे प्रातः १० वादनेभ्यः सायं ५ वादपर्यन्तं नगरभवनं बलौदाबाजारे भविष्यति। अस्मिन मेले
बलौदाबाजार : जिला स्तरीय आयुष स्वास्थ्य शिविरस्य आयोजनम् 17 अक्टूबर तमे दिनाङ्के


बलौदाबाजार, 16 अक्टूबरमासः (हि. स.)।छत्तीसगढ़ रजत जयंतीवर्षस्य अवसराय आयुष् विभागेन जिलास्तरीय आयुष् स्वास्थ्यमेलायाः आयोजनं अस्तीति विज्ञाप्यम्। एषः मेला १७ अक्टूबरे प्रातः १० वादनेभ्यः सायं ५ वादपर्यन्तं नगरभवनं बलौदाबाजारे भविष्यति।

अस्मिन मेले मुख्य उद्देश्यः सामान्यजनानाम् आयुष् पद्धत्याः प्रति जागरूकता वर्धनं, पारंपरिक औषधीनां महत्वं प्रकाशयितुं च, स्वास्थ्यपूर्णं जीवनशैलीं स्वीकरोति इति प्रेरयितुं च अस्ति।

शिविरे निःशुल्क स्वास्थ्यसेवाः च विभिन्नाः क्रियाः च सन्ति, यथा –

योगप्रदर्शनं तथा योगनृत्यं, यस्मात् शरीरे, मनसि च आत्मनि संतुलनं साध्यते।

अनुभवी आयुर्वेद तथा होम्योपैथ्यविशेषज्ञैः परामर्शः च औषधि वितरणम्।

३ मासात् १६ वर्षपर्यन्तं बालकेभ्यः प्रतिरोधकशक्तिवर्धकं सुवर्णप्राशनसंस्कारशिविरम्।

दुर्लभऔषधीयवृक्षाणां प्रदर्शनं, स्थानीय औषधीयवृक्षाणां परिचयः, उपयोगः संरक्षणञ्च सम्बन्धिनी सूचना।

आयुर्वेदिकऔषधीयपाकशास्त्रप्रदर्शनं, औषधीयसामग्रीभिः कृतानि पोषकपाकानि प्रदर्श्य लाभाः च दर्शनीयाः।

अतः सर्वे जना अधिकसङ्ख्यया उपस्थितः भूत्वा एषः निःशुल्क स्वास्थ्यमेलायाः लाभः प्राप्नुयुः। अस्मिन अवसरणे विशेषज्ञचिकित्सकैः स्वास्थ्य, योग तथा आयुर्वेदजीवनशैली विषये उपयोगी मार्गदर्शनं अपि प्रदास्यते।

---------------

हिन्दुस्थान समाचार