Enter your Email Address to subscribe to our newsletters
भुवनेश्वरम्, 16 अक्टूबरमासः (हि.स.)।
मुख्यमन्त्री मोहनचरणमाझी अद्य दीपावलिपर्वात् पूर्वं राज्यसरकारस्य कर्मचारिणां कृते महत्त्वपूर्णं वरदानं प्रदत्तवन्तः, येन (महार्घताभत्ता) त्रिशतांशस्य वृद्धिं घोषणा कृतवान्। अस्य परिणामतः कर्मचारिणां महङ्गीभत्ता पञ्चञ्चत्वत् प्रतिशततः अष्टतृत्वत् प्रतिशतं जातः।
मुख्यमन्त्रिकार्यालयेन प्रसिद्धसूचनायाः अनुसारम् एषः संशोधितः महार्घताभत्ता 1 जुलाई 2025 दिनाङ्कात् पूर्वदिनाङ्कात् प्रभावीभविष्यति। कर्मचारिभ्यः एतेन वृद्धभत्तेन अक्टूबरमासस्य वेतनसहितं नगदरूपेण भुगतानं कर्तुं भविष्यति।
एतेन सह राज्यसर्वकारः पेंशनभोगिनां महार्घता-रक्षण (टी.आई.) मध्ये अपि त्रिशतांशस्य वृद्धिं कृतवती। ते अपि अक्टूबरमासस्य पेंशनसहितं संशोधितस्य टी.आई. लाभं प्राप्स्यन्ति।
अस्मात् निर्णयात् लगभग 8.5 लक्षः सर्वकारिणः कर्मचारिणः च पेंशनभोगिनः लाभान्विताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार