मुख्यमंत्री सायो ब‍िहारं प्रति प्रस्थितः, नामांकनयात्रायां सम्मेलिष्यते
रायपुरम्, 16 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री विष्णुदेवः सायः उक्तवान् यत् पूर्वमुख्यमन्त्री भूपेशः बघेलः निर्वाचनेषु बहुषु प्रदेशेषु प्रभारी भूत्वा गत्वा, परिणामः कः अभवत् इत्यस्मिन् विषयि सर्वेऽपि अवलोकितवान्। मुख्यमन्त्री सायः अद्य गुरुवासरे भा
मुख्यमंत्री विष्णुदेव साय पत्रकाराें से चर्चा करते हुए


रायपुरम्, 16 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री विष्णुदेवः सायः उक्तवान् यत् पूर्वमुख्यमन्त्री भूपेशः बघेलः निर्वाचनेषु बहुषु प्रदेशेषु प्रभारी भूत्वा गत्वा, परिणामः कः अभवत् इत्यस्मिन् विषयि सर्वेऽपि अवलोकितवान्।

मुख्यमन्त्री सायः अद्य गुरुवासरे भाजपा-उम्मीदवारानां नामांकनयात्रायां सहभागीभूतः बिहारस्य यात्रायै प्रस्थानम् अकुर्वन्। अस्मिन अवसरि विमानतलस्य समीपे पत्रकारैः संवादं कुर्वन् ते उक्तवन्तः – “अद्य अहं बिहारयात्रायै गच्छामि। तत्र द्वे चरणे विधानसभानिर्वाचनं भविष्यति। प्रथमचरणाय नामांकनं चलति। अस्मिन चरणे त्रयः विधानसभा-प्रत्याशिनः नामांकनयात्राम् आयोज्य भाजपा-पक्षे जनैः समर्थनं याचिष्यन्ते।”

कांग्रेसपक्षः पूर्वमुख्यमन्त्रीं भूपेशं बिहारनिर्वाचनाय महतीं जिम्मेवारीं प्रदत्तवान्। एतस्मिन विषये तञ्जं कृत्वा मुख्यमन्त्री सायः उक्तवान् – “सः तु पूर्वमेव गत्वा। बहुषु प्रदेशेषु प्रभारी भूत्वा गतवान्। परिणामः कः अभवत् इत्यस्मिन् विषये सर्वेऽपि दृष्टवन्तः।”

मुख्यमन्त्रिणः सह वित्तमन्त्री ओपी चौधरी, शिक्षामन्त्री गजेंद्र यादवः, नागरिकापूर्ति निगमाध्यक्षः संजय श्रीवास्तवश्च बिहाराय प्रस्थानम् अकुर्वन्।

उल्लेखनीयं यत् मुख्यमन्त्री सायः पट्नायां स्काउट् एण्ड् गाइड् मैदानमध्ये विशालजनसभां सम्बोधितुम् अर्हति। तारापुरविधानसभा-उम्मीदवारः सम्राट् चौधरी च मुंगेरविधानसभा-उम्मीदवारः कुमारः प्रणयः च नामांकनरैल्यां सहभागिनौ भविष्यतः। अनन्तरं सायः सायं साढ़े षट् वादने विशेषविमानेन रायपुरं प्रत्यागमिष्यति।

---------------

हिन्दुस्थान समाचार