करनदीपस्य सुरक्षितं पुनरागमनं राज्य सर्वकारस्य सर्वोच्च प्राथमिकता - धामी
मुख्यमंत्री लुप्तस्य नेवी मर्चेन्टसंबद्धस्य करनदीपस्य पित्रा सह दूरवाण्याविदेश मंत्रालयस्य संपर्केऽस्ति राज्य सर्वकारः देहरादून, 16 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणा पुष्करसिंहधामिना मर्चेन्ट् नेवीमध्ये कर्मरतः उत्तराखण्डीयः करनदीपसिंहः राणा लु
मुख्यमंत्री पुष्कर सिंह धामी  मुख्यमंत्री आवास में उत्तराखंड भवन एवं सन्निर्माण कर्मकार कल्याण बोर्ड की बैठक को संबोधित करते।


मुख्यमंत्री लुप्तस्य नेवी मर्चेन्टसंबद्धस्य करनदीपस्य पित्रा सह दूरवाण्याविदेश मंत्रालयस्य संपर्केऽस्ति राज्य सर्वकारः

देहरादून, 16 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणा पुष्करसिंहधामिना मर्चेन्ट् नेवीमध्ये कर्मरतः उत्तराखण्डीयः करनदीपसिंहः राणा लुप्तः इत्यस्मिन विषये चिन्ता व्यक्ता। मुख्यमन्त्रीणेन करनदीपस्य पितृभ्यः दूरवाण्या संवादः कृत्वा तेषां सर्वसम्भवसहाय्यं च सहयोगं च प्रदातुं प्रतिज्ञा प्रदत्ता।

मुख्यमन्त्रिणा धामिना उक्तम् – करनदीपस्य सुरक्षा च शीघ्रं सुरक्षितं प्रत्यागमनं राज्यस्य सर्वोच्चं प्राथमिकत्वम् अस्ति। राज्यसरकारः अस्मिन विषयि केन्द्रसरकारेण विदेशमन्त्रालयेन च सततं सम्पर्के स्थितम् अस्ति।

सः स्वयं विदेशमन्त्रालयस्य अधिकारियों सह शीघ्रकार्यम् आवश्यकसहाय्यं च साधयितुं संवादं कर्तुं निर्णयं कृतवान्। धामीणेन उक्तम् – राज्यसरकारः, केन्द्रसरकारः च सम्बन्धिताः संस्थाः आपसी समन्वयेन सर्वान् आवश्यकान् प्रयासान् कुर्वन्ति यथा करनदीपस्य अन्वेषणं साध्यते च सुरक्षितं स्वदेशं प्रतिगमनं सुनिश्चितं भवति।

मुख्यमन्त्रिणा करनदीपसिंहेन राणस्य परिवारस्य कृते धैर्यं धारयितुमाह्वानं कृत्वा उक्तम् – सर्वकारः तेषां चिन्ता दुःखं च अवगच्छति च एतेषां विषयं सम्पूर्णगम्भीरतया प्रयास्यमानः अस्ति।

उल्लेखनीयम् – देहरादूननिवासी 22 वर्षीयः करनदीपसिंहः राणा मर्चेन्ट् नेवीमध्ये सीनियर् डेक् कैडेट् इत्यस्मिन् पदे नियुक्तः आसीत्। सः 20 सप्टेम्बर् दिनाङ्के एम्.टी. फ्रण्ट् प्रिन्सेस् नामकं शिप् इत्यस्मिन लुप्तः। शिपिंग् कम्पनी अथवा सरकारतः संतोषजनकं प्रत्युत्तरं न लभ्यते। करनदीपस्य भगिनी सिमरन् राणा अनुसारम्, करनदीपः 18 अगस्त् दिनाङ्के सिंगापुरात् शिपे आरोहित्वा आसीत्, शिप् इराक् द्वारा चीनं प्रति गच्छति स्म।

--

हिन्दुस्थान समाचार