मुख्यमंत्रिणो धामिनः स्वदेशिनं प्रति ध्यानं केंद्रितं, खटीमायां क्रीताः स्थानीयोत्पादाः
देहरादूनम्, 16 अक्टूबरमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी अद्य कुमाऊँ क्षेत्रे भ्रमणं कुरुते। धामी स्वदेशीयवस्तुनाम् अधिकं विशेषं केन्द्रं दत्तवान्। सः जनेभ्यः आह्वानं कृत्वा उक्तवान् यत् स्वदेशीयवस्तूनि क्रेतव्यानि। खटीमायां “स्वदेशी अपनाओ”
कुमांऊ क्षेत्र की एक जनसभा में लाेगाें का अभिवादन करते मुख्यमंत्री धामी।


देहरादूनम्, 16 अक्टूबरमासः (हि.स.)।

मुख्यमन्त्री पुष्करसिंहधामी अद्य कुमाऊँ क्षेत्रे भ्रमणं कुरुते। धामी स्वदेशीयवस्तुनाम् अधिकं विशेषं केन्द्रं दत्तवान्। सः जनेभ्यः आह्वानं कृत्वा उक्तवान् यत् स्वदेशीयवस्तूनि क्रेतव्यानि। खटीमायां “स्वदेशी अपनाओ” अभियानस्य अन्तर्गत पारम्परिकदीपान् च स्थानिकसामग्री च क्रेतुं लोकान् प्रेरितवन्तः, तथा “वोकल फॉर लोकल्” इत्यस्य संदेशं प्रदत्तवान्।

स्वस्य गृहे क्षेत्रे खटीमायां “स्वदेशी अपनाओ” कार्यक्रमस्य ते जोरदारं स्वागतं कृतवन्तः। मुख्यमन्त्रिणः अस्मिन अवसरे प्रदेशवासिभ्यः आह्वानं कृतवान् यत् दीपावलिपर्वे स्थानिककारीगरान्, शिल्पकारान् च स्वदेशीयउत्पादनकर्तॄन् प्रोत्साहयन्तु, यथा न केवल आत्मनिर्भरभारतस्य संकल्पः बलं लभेत्, किन्तु ग्रामकस्बाणां अर्थव्यवस्थायाः दृढता च साध्यते।

मुख्यमन्त्रिणा उक्तम् – दीपावली केवलं प्रकाशः, उत्साहः च आनन्दस्य पर्वः नास्ति, किन्तु एषः आत्मनिर्भरता, सम्मानं च स्वाभिमानस्य प्रतीकः अपि अस्ति। यदा वयं स्वग्रामकस्बेषु निर्मितानि दीपानि अन्यं च स्वदेशीयवस्तूनि क्रेतुम् आरभेम, तदा वयं कस्यचित् परिवारस्य आजीविकां, तस्य परिश्रमेण प्रयत्नं च तस्य आशां च सम्मानयेम।

उक्तवान् यत् राज्यसर्वकारः प्रधानमन्त्रिणः श्रीनरेन्द्रमोदिनो “वोकल फॉर लोकल्” तथा “आत्मनिर्भरभारत्” इत्यस्य संकल्पं स्थलेषु क्रियामानं कृत्वा सततं कार्यं कुर्वन्ति। स्वदेशीयवस्तूनां क्रयात् स्थानिकशिल्पम्, कुटीरउद्योगः महिला स्वयं सहायता समूहाः च प्रत्यक्षलाभं लभन्ते।

मुख्यमन्त्रिणा उक्तम् – उत्तराखण्डस्य कारीगराणां परंपरा कौशलश्च अतीव समृद्धं। मृत्तिकादीपानि हस्तनिर्मितसजावटीसामग्री, जैविकउत्पादाः पर्वतीयभोजनानि च न केवल स्थानीयस्तरे लोकप्रियानि, किन्तु राष्ट्रीये अन्तर्राष्ट्रीये च स्तरौ स्वकीयं स्थानं निर्मीयमानम् अस्ति।

ते उक्तवन्तः – प्रत्येकं नागरिकं एषः संकल्पः गृहाणि यथा स्वदेशीयवस्तुभिः दीप्यन्ते, यतः अन्यस्यापि परिवारस्य गृहं प्रसन्नतया प्रकाशितं भवेत्। “अस्मिन दीपावल्यां वयं सर्वे मिलित्वा आत्मनिर्भरभारतस्य स्वप्नं साकारयाम। अस्माकं लघु-लघु क्रयः कस्यचित् परिवारस्य जीवनं नूतनाशां किरणेन प्रकाशितं कर्तुं शक्नोति।”

मुख्यमन्त्रिणः प्रदेशवासिनः दीपावली, धनतेरस् तथा भैयादूजस्य हार्दिकशुभकामनाः दत्तवन्तः, उक्तवन्तः यत् एषः पर्वः सर्वेषां जीवनं हर्षसमृद्धि च नूतना ऊर्जा च आनयतु।

---

हिन्दुस्थान समाचार