मुख्यमन्त्री डॉ. यादवेन राष्ट्रीयसुरक्षागार्ड् (एन.एस.जी.) संस्थापकदिवसे शुभकामनाः प्रदत्ताः।
भाेपालम्, 16 अक्टूबरमासः (हि.स.)। अद्य (गुरुवासरे) राष्ट्रीयसुरक्षागार्ड् (एन.एस.जी.) संस्थापकदिवसः अस्ति। अस्मिन् अवसरे मुख्यमंत्री डॉ. मोहनयादवेन एन.एस.जी. कर्मणां प्रति हार्दिकशुभकामनाः प्रदत्ताः। ते कर्तव्यपालनकाले अगाधव्यावसायिकता, राष्ट्रप्रे
मुख्यमंत्री डॉ. यादव ने राष्ट्रीय सुरक्षा गार्ड के स्थापना दिवस पर दी शुभकामनाएं


भाेपालम्, 16 अक्टूबरमासः (हि.स.)। अद्य (गुरुवासरे) राष्ट्रीयसुरक्षागार्ड् (एन.एस.जी.) संस्थापकदिवसः अस्ति। अस्मिन् अवसरे मुख्यमंत्री डॉ. मोहनयादवेन एन.एस.जी. कर्मणां प्रति हार्दिकशुभकामनाः प्रदत्ताः। ते कर्तव्यपालनकाले अगाधव्यावसायिकता, राष्ट्रप्रेम च अदम्यसाहसं प्रदर्शयन्तः एतेषां शूरकर्मिणां प्रशंसां कृतवान्।

मुख्यमन्त्री डॉ. यादवेन सामाजिकमाध्यमे (सोशल मीडिया एक्स) लिखितं यत्—“राष्ट्रीयसुरक्षागार्ड् (NSG) संस्थापकदिवसस्य हार्दिकं अभिनन्दनं शुभकामनाः। अद्वितीयबलं, अदम्यसाहस च त्यागेन नवप्रतिमाननिर्माणं कुर्वन् एषः बलः देशस्य सुरक्षाे विशेषं योगदानं दत्तवान्। आतंकरोधकाः अभियानेषु तथा जोखिमयुक्तेषु मिशनेषु प्राणं प्रयच्छन्तः अतिविशिष्टसैनिकेभ्यः सादरं श्रद्धाञ्जलिं अर्पयामि।”

---------------

हिन्दुस्थान समाचार