Enter your Email Address to subscribe to our newsletters
भोपालम्, 16 अक्टूबरमासः (हि.स.)। विश्वे प्रतिवर्षं षोडशोक्तोबर् मासदिनाङ्के विश्वखाद्यदिवसः आचर्यते। अयं दिवसः क्षुधाकुपोषणयोः निवारणाय वैश्विकजागरणस्य संवर्धनार्थं पालनं प्राप्नोति। अस्य प्रयोजनं तत् स्मारयितुमस्ति यत् अन्नं केवलं आवश्यकता नास्ति, किन्तु सर्वस्य मानवस्य अधिकारः एव। अस्मिन् अवसरे मुख्यमंत्री डॉ. मोहन यादवः सर्वान् अन्नदातॄन् श्रमिकांश्च अभिनन्दितवान्।
मुख्यमंत्री डॉ. यादवः गुरुवासरे सामाजिकमाध्यमेन उक्तवन्तः— “कोऽपि क्षुधार्तः न भवेत्, सर्वे भोजनं प्राप्नुयुः इति पावनसङ्कल्पैः प्रयत्नैश्च सुदृढीकृतो भवति विश्वखाद्यदिवसः। ये सर्वे अन्नदातारः श्रमिकाश्च खाद्यद्रव्याणाम् उपलब्धतायै निरन्तरं परिश्रमं तत्परत्वं च कुर्वन्ति, तेषां सर्वेषां हृदयात् अभिनन्दनं करोमि। ते एव सम्पूर्णराष्ट्रस्य पोषणकार्ये मुख्यं योगदानं ददति।”
हिन्दुस्थान समाचार / अंशु गुप्ता