Enter your Email Address to subscribe to our newsletters
हिन्दू-धर्मस्य आचार्यः तथा व्यवहारिक-वेदान्तस्य प्रसिद्धः प्रचारकः स्वामी रामतीर्थः द्वात्रिंशद्वर्षीय-वयसे १७ अक्तोबर् १९०६ तमे वर्षे टिहरीप्रदेशे भागीरथ्याः तीरे स्नानकाले भँवरमग्नः भूत्वा निधनं प्राप्तवान्। वेदान्तस्य सजीवस्वरूपः स्वामी रामतीर्थस्य मूलनाम “तीर्थरामः” आसीत्। तस्य दृष्ट्या प्रत्येकं दृश्यं वस्तु ईश्वरस्य प्रतिबिम्बं आसीत्। अल्पे जीवनकाले एव सः महान् समाज-सुधारकः, ओजस्वी वक्ता, श्रेष्ठः लेखकः, तेजस्वी संन्यासी, उच्च-राष्ट्रवादी च अभवत्।
स्वामी रामतीर्थस्य जन्मः २२ अक्तोबर् १८७३ तमे वर्षे पाकिस्तानस्य पंजाब-प्रान्ते गुजरांवाला-जनपदे अभवत्। बाल्यादेव सः तीक्ष्णबुद्धिः आसीत्। गणिते स्नातकोत्तर-पदवीं प्राप्य लाहौर-नगर्यां गणितस्य प्राध्यापकः अभवत्। वर्षे १८९७ तस्य जीवनस्य निर्णायकः परिवर्तनं जातः, यदा लाहौर-मण्डपे तेन स्वामी विवेकानन्दस्य भाषणं श्रुतम्। स्वामी-विवेकानन्दस्य ओजस्व-विचारैः प्रेरितः सः देशस्य समाजस्य च कृते कार्यं कर्तुं संकल्पितवान्। अनेन भावेन प्राध्यापकतीर्थरामः “स्वामी रामतीर्थः” अभवत्। तस्य एकः लक्ष्यः आसीत् — समाजस्य जागरणं, हिन्दुत्वस्य प्रचारः, सामाजिकदोषनिवृत्तिश्च।
स्वामी रामतीर्थस्य अनुसंधानशीलाः नवोन्मेषात्मकाश्च विचाराः युवावर्गं गाढं प्रभावितवन्तः। श्रीकृष्णं तथा अद्वैतवेदान्तं विषये तेन लिखितानि निबन्धानि देशे नूतनां वैचारिकक्रान्तिं उत्पादितवन्ति। भारतदेशे एव न तु, विदेशेष्वपि तस्य वाणी प्रशंसिता आसीत्।
अन्याः प्रमुखाः घटनाः – १७ अक्तूबर
१८७० — कलकत्ताबन्दरगाहः संवैधानिकनिकायप्रबन्धनस्य अधीनं कृतः।
१८८८ — वैज्ञानिकः थॉमस-अल्वा-एडिसनः ऑप्टिकल् फोनोग्राफ् इत्यस्य पेटेण्ट्-अनुज्ञार्थम् आवेदनं कृतवान्।
१९१२ — बुल्गारिया, यूनान, सर्बिया च ओटोमन्-साम्राज्यस्य विरुद्धं युद्धं उद्घोषितवन्तः।
१९१७ — प्रथम-विष्वयुद्धे ब्रिटेनः प्रथमवारं जर्मनी-देशे विमान-आक्रमणं कृतवान्।
१९३३ — वैज्ञानिकः अल्बर्ट् आइंस्टीनः नाजी-जर्मनीं परित्यज्य अमेरिकं गतः।
१९४१ — द्वितीय-विष्वयुद्धे जर्मनी-पनडुब्ब्या प्रथमवारं अमेरिकीय-नौकायां आक्रमणं कृतम्।
१९७९ — मदर् टेरेसाया: शान्त्यर्थं नोबेल्-पुरस्कारः प्रदत्तः।
२००० — पश्चिम-एशिया-शान्ति-वार्ता सम्पन्ना, बिल्-क्लिण्टन्-प्रस्तावितेषु त्रिषु सूत्रेषु उभे पक्षे सहमताः।
२००३ — चीनः एशियायाः प्रथमः तथा रूसात् परं तृतीयः देशः अभवत्, यः मानवम् अन्तरिक्षं प्रति प्रेषितवान्।
२००३ — ब्रिटिश्-लेखकस्य डी.बी.सी. पियरे नामकस्य ‘वेरनॉन् गॉड् लिट्ल्’ इति उपन्यासाय बुक्कर्-पुरस्कारः प्रदाने निर्णयः।
२००३ — पाकिस्तानीय-राष्ट्रपतिः परवेज्-मुशर्रफ़्-हत्या-संयोजनस्य दोषिणः त्रयः दशवर्षीय-कारागारदण्डेन दण्डिताः।
२००४ — न्युजीलैण्ड्-प्रधानमन्त्रिणी *क्लार्क्* भारतं आगता।
२००४ — अमेरिकीय-सैनिकैः ग्वान्तानामो-कारागारे बन्दिनां प्रति अमानुष-यातनानां रहस्यम् उद्घाटितम्।
२००७ — आयरिश्-लेखिका एनी एन्राइट् तस्याः ‘द् गेदरिंग्’ इति उपन्यासाय बुक्कर्-पुरस्कारम् प्राप्तवती।
२००८ — एकाधिकार-प्रतिबन्धितव्यापार-आयोगेन किंग्फिशर् तथा जेट् एयरवेज्-संघटनस्य परीक्षां आदेशिता।
२००९— मालदीव्-देशे जलान्तर्गतं प्रथमं मन्त्रिपरिषद्-सभां कृत्वा वैश्विक-तापनस्य संकटं प्रति जागरूकता-कृता।
जन्मानि
१८१७ — सर् सय्यद् अहमद् ख़ाँ, अलीगढ़् ओरिएण्टल्-कॉलेजस्य संस्थापकः।
१८७७ — सिस्टर् यूप्रासिया, भारतीय-ईसाई-सन्ता।
१८९२ — आर.के. शनमुखम् चेत्ती, स्वातन्त्र्य-भारतस्य प्रथमः वित्तमन्त्री।
१९२३— शिवानी, सुप्रसिद्धा उपन्यासकारिणी।
१९२९— चन्द्रशेखरः रथः, ओडिशायाः सुप्रसिद्धः साहित्यकारः।
१९३१ — एस्.सी. जमीर्, नागालैण्डस्य षष्ठः पूर्वमुख्यमंत्री।
१९३२ — राजीवः तारानाथः, भारतीयशास्त्रीयसंगीतज्ञः।
१९३६ — दूधनाथः सिंहः, हिन्दी-साहित्ये प्रसिद्धः लेखकः।
१९५५ — स्मिता पाटिल्, प्रसिद्धा हिन्दी-चलच्चित्र-अभिनेत्री।
१९७० — अनिल् कुम्बले, भारतीय-क्रिकेट्-क्रीडकः।
१९७३— भगवन्तः मान्, पंजाबस्य वर्तमानमुख्यमंत्री।
निधनानि
१९०६ — स्वामी रामतीर्थः, व्यवहारिकवेदान्तस्य विख्यातः हिन्दू-धर्मगुरुः।
१९९८ — लल्लनप्रसादः सिंहः, भारतस्य पञ्च-राज्यानां राज्यपालः।
२०१८ — अरुण् भादुरी, प्रसिद्धः भारतीयशास्त्रीयगायकः।
विशेष-अवसराः
अन्ताराष्ट्रियः निर्धनता-उन्मूलन-दिवसः
राष्ट्रियः विधिकसहाय्यदिवसः (सप्ताहः)
विश्व-आघातदिवसः
-----
हिन्दुस्थान समाचार / अंशु गुप्ता