Enter your Email Address to subscribe to our newsletters
कोरबा, 16 अक्टूबरमासः (हि. स.)। छत्तीसगढराज्यविधानसभायाः पूर्वोपसभापतिः वरिष्ठभारतीयजनतापक्षनेता च बनवारीलाल-अग्रवालः बुधवासरस्य रात्रौ विलम्बेन दिवङ्गतः। सः दीर्घकालेन रोगग्रस्तः आसीत्। स्वजनाः अवदन् यत् गतदिनेषु सः गृह एव चिकित्सायाम् आसीत्। बुधवासररात्रौ प्रायः दशवादने त्रिंशन्मिनिटयोः अन्तिमश्वासं कृतवान्। तस्य निधनसमाचारः श्रुत्वा सर्वत्र कोरबानगरे शोकतरङ्गः व्यापितः।
जनसेवायै समर्पितं तस्य जीवनम्।अष्टसप्ततिवर्षीयः बनवारीलालअग्रवालः १ मे १९४७ तमे दिने छत्तीसगढराज्यस्य कोरबाजनपदस्य जपेलीग्रामे जातः। सः उच्चशिक्षितः आसीत् — एम्.एस्.सी., बी.एड्., एल्.एल्.बी. इत्येताः उपाधयः लब्ध्वा अधिवक्तृवृत्त्या सम्बद्धः अभवत्। समाजसेवाभावेन प्रेरितः सः राजकार्यम् आरभत् तथा जनसंघनामकसंघटनात् स्वस्य राजनैतिकजीवनस्य आरम्भं कृतवान्। अग्रवालः त्रिवारं कटघोराविधानसभाक्षेत्रात् विधायकः निर्वाचितः अभवत् तथा छत्तीसगढविधानसभायाः उपसभापतिपदं अपि धारयामास। सः सदा स्वस्य साद्गुण्येन, सौम्यव्यवहारेण, जनहितकार्यमुखेन च प्रसिद्धः आसीत्।
शिक्षायां समाजसेवायां च तस्य सक्रियता-राजनीतिसहितं सः सामाजिकसंस्थाभिः अपि सुदृढतया सम्बद्धः आसीत्। सरस्वतीशिशुमन्दिरम् रोटरीक्लब, लायन्स्क्लब इत्यादिसंस्थामाध्यमेन शिक्षायाः सेवानां च क्षेत्रयोः प्रशंसनीयं योगदानं कृतवान्। सः कोरबाविशेषक्षेत्रविकासप्राधिकरणस्य अध्यक्षः अपि अभवत्।
अन्त्यदर्शनार्थं जनसागरः समागतः -वरिष्ठभारतीयजनतापक्षनेतुः निधनसमाचारे प्रसारिते महद् जनसमूहः — जनप्रतिनिधयः, भाजपापदाधिकारीणः, सामाजिककार्यकर्तारः, सामान्यानगरिकाश्च — तस्य निवासं प्रति आगत्य श्रद्धाञ्जलिम् अर्पयामासुः, परिवारजनान् च सांत्वनां दत्तवन्तः।भारतीयजनतापक्षनेतारः अवदन् — “बनवारीलालअग्रवालमहाशयस्य निधनं न केवलं संगठनस्य अपितु समाजस्यापि अपूरणीयहानिः इति।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता