Enter your Email Address to subscribe to our newsletters
गांधीनगरम्, 16 अक्टूबरमासः (हि.स.)। गुजरातराज्यस्य मन्त्रिमण्डलविस्तारस्य अधिकृतघोषणा जाता। १७ अक्टूबरदिनाङ्के शुक्रवासरे प्रातः ११:३० वादने गांधीनगरनगरे महात्मामन्दिरे भारतजनतापक्षस्य केन्द्रीयनेतॄणाम् उपस्थितौ नवानां मन्त्रिणां शपथग्रहणसमारम्भः भविष्यति।
राज्यसूचनाविभागेन स्ववक्तव्यमध्ये उक्तं यत्—मुख्यमन्त्री भूपेन्द्रपटेलस्य मन्त्रिमण्डलविस्तारान्तर्गतं नामितमन्त्रिणां शपथग्रहणसमारम्भः शुक्रवारदिनं १७ अक्टूबरे प्रातः ११:३० वादने गांधीनगरस्य महात्मामन्दिरे भविष्यति। राज्यपालः आचार्यदेवव्रतः अस्मिन् समारम्भे नवनियुक्तान् मन्त्रिणः पदगोपनीयतायाः च शपथं दास्यति।
सामान्यतः प्रतिबुधवासरे मन्त्रिपरिषद्भेटी भवति, किन्तु १५ अक्टूबरदिने सभा नाभूत्। भारतजनतापक्षेन स्वीयान् सर्वान् विधायकान् मन्त्रिणश्च द्विदिनपर्यन्तं गांधीनगरे उपस्थितान् भवितुम् आदेशः दत्तः। सर्वेभ्यः अद्य मध्याह्नपर्यन्तं गांधीनगरं प्राप्तुम् आदेशः अपि प्रदत्तः।
अद्य भारतजनतापक्षस्य राष्ट्रीयसंगठनमहामन्त्री सुनीलबंसलः गुजरातं प्राप्स्यन्ति। मध्याह्नसमये प्रायः तिस्रः वादनसमये मुख्यमन्त्री भूपेन्द्रपटेलः मुम्बईकार्यक्रमात् गुजरातं प्रत्यागमिष्यति।
गुजरातराज्ये मन्त्रिमण्डले महान्तपरिवर्तनचर्चायाम् प्रवृत्तायाम् राज्यपालस्य आचार्यदेवव्रतस्य हरियाणाराज्यस्य कुरुक्षेत्रदौरो लघीकृतः। राज्यपालः स्वगृहनगरं कुरुक्षेत्रं प्रति गन्तुं नियोजिताः आसन्, यः प्रवासः १६ अक्टूबरपर्यन्तं निर्धारितः आसीत्।
अद्यतनकाले भारतजनतापक्षेन अहमदाबादनिवासिनं जगदीशविश्वकर्माणं गुजरातप्रदेशाध्यक्षं नियुक्तवान्। ततः अनन्तरं सौराष्ट्रप्रदेशस्य उपेक्षा जाता इति भाव्यते। अद्यतनोपचुनावेषु आमआदमीपक्षस्य गोपालइटालियस्य विजयेन च सौराष्ट्रप्रदेशे तस्य सक्रियतां दृष्ट्वा इदानीं भव्यम् अस्ति यत् नूतने मन्त्रिमण्डले सौराष्ट्रप्रदेशस्य नेतॄणाम् अधिकं प्रतिनिधित्वं दास्यते इति।
भारतजनतापक्षे कतिपयवरिष्ठनेतॄणाम् अप्रसन्नतायाः समाचाराः अपि आगतानि। स्रोतसां कथनानुसारं केचन वरिष्ठनेता भविष्ये आमआदमीपक्षे सम्मिलितुं शक्नुवन्ति इति। एषा स्थिति भारतजनतापक्षस्य उच्चनेतृत्वं प्रति ज्ञाता जाता। अतः २०२७ तमे विधानसभानिर्वाचनं दृष्ट्वा पक्षः किमपि संकटम् न गृह्णाति। सः इदानीं प्रभावशाली किन्तु दीर्घकालात् उपेक्षितनेतॄन् अपि नूतनपदैः उत्तरदायित्वेन योजयितुं सज्जः अस्ति। केचन पूर्वानुभवी नेतारः अपि पुनः अवसरं लप्स्यन्ते, यथा किञ्चित् अपि हानिः न भवेत्।
उल्लेखनीयम् यत् २०२१ तमे वर्षे मुख्यमन्त्रिणा सह सम्पूर्णं मन्त्रिमण्डलं परिवर्तितं जातम्। चत्वारि वर्षाणि पूर्वं भारतजनतापक्षस्य उच्चनेतृत्वेन तदानीन्तनं मुख्यमन्त्री विजय रूपाणीं सह सम्पूर्णं मन्त्रिमण्डलं परिवर्त्य सर्वान् आश्चर्ये स्थापयत्। तस्मिन्काले विजयरूपाणीः आकस्मिकतया राजभवनं गतः त्यागपत्रं च दत्तवान्। ततः परं भूपेन्द्रपटेलः मुख्यमन्त्री नियुक्तः। तेन नेतृत्त्वेन २०२२ तमे विधानसभानिर्वाचने भारतजनतापक्षेन १५६ आसनेषु ऐतिहासिकं विजयलाभं कृतम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता