श्रीलंकायाः प्रधानमंत्री हरिनी अमरसूर्यायाः दिल्ली विश्वविद्यालयस्य हिंदूमहाविद्यालये जातं स्वागतम्
नवदिल्ली, 16 अक्टूबरमासः (हि.स.)। भारतदेशस्य त्रिदिवसीयभ्रमणस्य प्रथमदिवसे श्रीलङ्कादेशस्य प्रधानमन्त्री डॉ. हरिणी अमरसूर्या गुरुवासरे दिल्लीविश्वविद्यालयस्य प्रतिष्ठिते हिन्दूमहाविद्यालयम् आगच्छत्। तस्मिन् सन्दर्भे कॉलेजे स्थितया Indian Music Soc
श्रीलंका की प्रधानमंत्री हरिनी अमरसूर्या हिंदू कॉलेज में ।


नवदिल्ली, 16 अक्टूबरमासः (हि.स.)।

भारतदेशस्य त्रिदिवसीयभ्रमणस्य प्रथमदिवसे श्रीलङ्कादेशस्य प्रधानमन्त्री डॉ. हरिणी अमरसूर्या गुरुवासरे दिल्लीविश्वविद्यालयस्य प्रतिष्ठिते हिन्दूमहाविद्यालयम् आगच्छत्। तस्मिन् सन्दर्भे कॉलेजे स्थितया Indian Music Society इत्यनेन आयोजिते कार्यक्रमे छात्रैः अधिकारीभिश्च तस्याः स्वागतं कृतम्।

महाविद्यालये विधान् कार्यक्रमान् आयोजयत् , यत्र सा स्वयम् अपि स्वीयानां प्राचीनस्मृतयः स्मरन्ती भावविह्वला अभवत्। हिन्दू-कॉलेजे सा १९९१ तः १९९४ पर्यन्तं समाजशास्त्रे स्नातकपदवीं प्राप्तवती।

तस्याः भाषणे प्रधानमन्त्री डॉ. अमरसूर्या स्वीयं छात्रजीवनं स्मृत्वा स्नेहभावेन भावनां व्यक्तवती। अवदत् — “अत्र पुनरागत्य अतिविशिष्टं सन्तोषजनकं च अनुभूयते। कतिपयानि वर्षाणि अतीतानि, अद्य पुनः अत्र आगता अस्मि। नूतनान् विद्यार्थीन् दृष्ट्वा पुनराशा जागृता जाता।”

सापि स्वीयाः छात्रजीवनस्मृतयः साझा कृत्वा अवदत् — “यदा अहं प्रथमं अत्र आगता, तदा मम अन्तःकरणे स्वप्नानां, अनिश्चिततानां, आशानां, प्रश्नानां, चित्तविकम्पनस्य च मिश्रणम् आसीत्। अद्य त्रीणि दशकाशतानि अतीतानि, पुनः तदेव लघुद्वारं लङ्घयन्ती, मम अन्तरे विषादप्रशंसयोः संमिश्रभावना जाता।”

सा अवदत् — “यः कॉलेजः पूर्वं जर्जरभवनयुक्तः आसीत्, अधुना सः स्मार्टकक्ष्याभिः, उन्नतप्रयोगशालाभिः, फलद्रूपसंशोधनकार्यक्रमैश्च समृद्धः जीवन्नैव संस्थानः जातः। एतत् भारतस्य शीघ्रवर्धमानायाः अर्थव्यवस्थायाः अनुरूपं दृश्यते।”

प्रधानमन्त्रिणे अमरसूर्यां हिन्दू-कॉलेजेन विशेषसन्मानं प्रदत्तवान्, यः तस्याः दीर्घं शैक्षणिकं राजनैतिकं च यात्रां प्रतिपादयति।

अन्ते सा अवदत् “एषा मम यात्रायाः अभिप्रायः भारत–श्रीलङ्कयोः सम्बन्धान् अधिकं सुदृढान् कर्तुं, परस्परसौहार्दं च वर्धयितुम् अस्ति।

---------------

हिन्दुस्थान समाचार