यूनां, कृषकाणां जनतायाः च समस्यानां समाधानं मदीया प्राथमिकता - सोमेशः
पूर्वी सिंहभूमः, 16 अक्टूबरमासः (हि.स.)। पूर्वसिंहभूम जिल्लायां स्थिते घाटशिला विधानसभायाः उपचुनावे झारखण्ड मुक्तिमोर्चा (झामुमो) दिवंगतस्य मन्त्री रामदास सोरेणस्य पुत्रे सोमेशचन्द्र सोरेणे विश्वासं प्रददातुं नूतनं राजनैतिकं पादक्रमं स्थापयत्। पार
स्वर्गीय निर्मल महतो के समाधी स्थल पर पुष्प अर्पित करते


पूर्वी सिंहभूमः, 16 अक्टूबरमासः (हि.स.)।

पूर्वसिंहभूम जिल्लायां स्थिते घाटशिला विधानसभायाः उपचुनावे झारखण्ड मुक्तिमोर्चा (झामुमो) दिवंगतस्य मन्त्री रामदास सोरेणस्य पुत्रे सोमेशचन्द्र सोरेणे विश्वासं प्रददातुं नूतनं राजनैतिकं पादक्रमं स्थापयत्। पार्टी स्पष्टं सङ्केतं दत्तवती यत् सा परंपरा, संगठनं च जनभावनाशक्त्या च क्षेत्रे प्रवर्तिष्यते। चिटिकायाः प्राप्त्यन्तरं सोमेश सोरेणस्य पूर्वसिंहभूमि (जमशेदपुर) आगमनस्मिन् झामुमो कार्यकर्तारः अत्युत्साहिताः अभवन्। झामुमो प्रत्याशी रूपेण नाम घोषणानन्तरं सोमेशचन्द्र सोरेण कदमा-उलियान स्थिते शहीदनिर्मलमहतोः समाधिस्थले गतवान्। तेन पुष्पानि अर्पितानि, श्रद्धांजलिः प्रदत्ताः, हुतात्मनिर्मलमहतोः प्रतिमायै मालयाः अपि अर्पिताः। अस्मिन समये “सोमेशचन्द्र सोरेण जिंदाबाद” तथा “झामुमो जिंदाबाद” इत्येते नारा: सम्पूर्णं परिसरं गुंजनयामास।

श्रद्धांजलिदानेन अनन्तरं सोमेश सोरेणे उक्तम् – “एषः टिकट् जनानां च पार्टीयोः च विश्वासस्य प्रतीकः। अहं झारखण्ड् आन्दोलनस्य भावनां च स्वपितरः स्वर्गीय रामदास सोरेणस्य आदर्शान् अनुसृत्य घाटशिलायाः विकासाय कर्म करिष्यामि। युवानां, कृषकाणां च सामान्यजनस्य समस्यासु समाधानं मम मुख्यप्राथमिकता भविष्यति। जनता येन विश्वासं प्रदत्तवती, तस्य संरक्षणं मम कर्तव्यं।”

राँचीतः टिकट् प्राप्त्वा जमशेदपुरं आगत्य सोमेश सोरेणस्य पार्टीकार्यकर्तृणां भव्यं स्वागतं कृतम्। झामुमो विधायकाः सबिता महतो, पूर्वसांसदाः सुमन महतो, वरिष्ठनेता मोहन कर्मकारः, राजू गिरी, प्रमोद लालः च अनेकाः पदाधिकारिणोऽस्मिन अवसरे उपस्थिताः। सर्वे मालयाः अर्प्य सोमेशाय विजयशुभकामनाः प्रदत्तवन्तः तथा “झामुमो पुनरपि” इत्येते नाराः वातावरणं उत्साहपूर्णं

कृतवन्तः।

---------------

हिन्दुस्थान समाचार