Enter your Email Address to subscribe to our newsletters
हुगली, 16 अक्टूबरमासः (हि.स.)। श्रीरामपुरतः तृणमूलकाँग्रेसस्य सांसदः कल्याणबन्द्योपाध्यायः बुधवासरस्य सायं तृणमूलदलस्य विजया-सम्मेलनस्य मंचात् वाममोर्चसरकारस्य दिवंगतं च पूर्वमुख्यमन्त्रिणं बुद्धदेवभट्टाचार्यं प्रति तीक्ष्णमभियुक्तिम् अकरोत्। तेन अभ्यधीयत् यत् बंगालदेशे हत्याबलात्कारयोः सर्वाधिकानि प्रकरणानि वामशासनकाले एव अभवन्, तेषु चापि बुद्धदेवभट्टाचार्यस्य शासनावधौ अत्यधिकाः घटनाह अभिलिखिताः आसन्।
कल्याणबन्द्योपाध्यायः अवदत्— “अद्य केचन वामपन्थिनः महान्ति वाक्यानि वदन्ति। किन्तु ते स्मर्तव्यं यत् तेषां अतीतः न केनचिदपि विस्मृतः। बंगालदेशे हत्या-बलात्कारयोः संख्याः तेषां समये अत्यधिकाः आसन्। बुद्धदेवभट्टाचार्यस्य शासनकाले तु एषः अपराधप्रवृत्तिः चरमसीमां प्राप्ता। अद्य केचन बुद्धिजीविनः तस्य चित्रं स्थाप्य पूजयन्ति, किन्तु वयं वदामः — ‘छि बुद्ध, छि!’ सः माननीयः पुरुषः आसीत्, अधुना नास्ति, परन्तु मुख्यमन्त्रिरूपेण तेन कालइतिहासः रचितः। तस्य समये आरक्षकवर्गः सम्पूर्णतः सीपीएम्-दलस्य दासवत् व्यवहारं कुर्वन् आसीत्।”
एवमेव, भाजपा-नेता च राज्यविधानसभायाः विपक्षनेता शुभेन्दुअधिकारीं प्रति आह्वानं कृत्वा तृणमूल-सांसदः उक्तवान्— “अधुना आगतः शुभेन्दुअधिकारी। वर्षे 2026 आगामिनि निर्वाचनकाले तं कतिषु सहस्रेषु मतानां भेदेन पराजितः भविष्यति, तत् दृष्टव्यं। सः ममताबनर्जीम् प्रति आह्वानं दत्तवान्। सः कथं महान् नेता इति? अहं तस्यै आह्वानं ददामि— सः श्रीरामपुर-लोकसभा-क्षेत्रस्य कस्मिंश्चन विधानसभा-स्थानात् विजयं प्रदर्शयतु।”
कल्याणबन्द्योपाध्यायः दुर्गापुर-बलात्कार-प्रकरणे विपक्षनेतारं धर्माधारितराजनीतिं कर्तुमभियुक्तवान्। तेन उक्तम्— “दुर्गापुरस्य घटने विषये शुभेन्दुअधिकारी हिन्दू-मुस्लिमराजनीतिं करोति। अपराधिनां नास्ति कश्चन धर्मः, ते केवलम् अपराधिनः एव।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता