Enter your Email Address to subscribe to our newsletters
भोपालम्, 16 अक्तुबरमासः (हि.स.)। अरबसागरे सक्रियः चक्रवातः मध्यप्रदेशस्य ऋतुपरिवर्तनं सूचितवान्। दक्षिणपूर्वे अरबसागरे लक्षद्वीपप्रदेशे च विद्यमानः अयं चक्रवातीयतन्त्रः वायूनां दिशं परिवर्त्य नयति। वायुभिः सह आगता आर्द्रता प्रदेशस्य अनेकस्थलेषु मेघोपगमनस्य कारणं जाता। तस्मात् तापमानस्य लघ्वी वृद्धिः दृश्यते। ऋतुविभागस्य मतं यत्, आगामिद्वित्रिदिनेषु आकाशे मेघाः स्थास्यन्ति, कतिपये स्थानेषु लघुवृष्टेः सम्भावना अस्ति। अस्मिन् वर्षे दीपोत्सवकाले अपि एषा परिवर्तिता ऋतुः जनान् सिक्तुम् अर्हति।
भोपालस्थितं ऋतुविज्ञानकेन्द्रं वदति यत्, अरबसागरसम्भूतचक्रवातप्रभावात् वायूनां गमनदिशा पूर्वदक्षिणदिशयोः परिवर्तिता अस्ति। एषां वायूनां मध्ये आर्द्रतया वायुमण्डले आर्द्रतावृद्धिः जाता, येन भोपाल-इन्दौर-जबलपुर-नर्मदापुरम्-संभागेषु मेघावरणं लघुवृष्टेः सम्भावना वर्तते।
प्रदेशस्य चतुर्विंशतिजनपदेषु — भोपालम्, रायसेन:, सीहोर:, विदिशा, नर्मदापुरम्, हरदा, बैतूल:, इन्दौर:, धार:, झाबुवा, अलीराजपुरम्, बडवानी, खरगोन:, बुरहानपुरम्, खण्डवा, जबलपुरम्, कटनी, नरसिंहपुरम्, सिवनी, छिन्दवाडा, बालाघाट:, मण्डला, डिण्डौरी, राजगढ: — इत्यादिषु कतिपयेषु स्थानेषु लघुवृष्टेः सम्भावना अस्ति। ऋतुविभागस्य अनुमानम् यत्, एषा स्थिति: एकोनविंशतितमदिनपर्यन्तं स्थास्यति, यदा अरबसागरस्य चक्रवातः न्यूनदाबप्रदेशरूपं ग्रहिष्यति।
उल्लेखनीयम् यत्, अद्यतनः अयं चक्रवातः वायोः ऊर्ध्वभागे सक्रियः अस्ति, शनैः शनैः च अस्य प्रभावः मध्यभारतम् आगच्छति। यथा- यथा वायुमध्ये आर्द्रता वर्धते, तथा- तथा मेघघनत्वम् अपि वर्धते। अतः रात्रौ तापमानस्य पतनं न सम्भाव्यते, किन्तु दिने लघुशीतलता अनुभवितुं शक्यते। गतरात्रौ खण्डवा-नौगांवनगरौ प्रदेशस्य अतीवशीतलौ स्थाने आस्ताम्, यत्र न्यूनतमं तापमानं १५.४ डिग्रीसेल्सियस् मितम्। सप्तदशसु नगरेषु रात्रितापमानं विंशतिडिग्रीसेल्सियतः अधः अगच्छत्। दिने उच्चतमं तापमानं ३४.८ डिग्रीसेल्सियस्खण्डवायामेव आसीत्। भोपालस्य न्यूनतमं तापमानं २०.६, ग्वालियरस्य १८, इन्दौरस्य १८.२, उज्जयिन्याः २०, जबलपुरस्य २०.३ डिग्रीसेल्सियस्रूपेण अभिलिखितम्।
वरिष्ठऋतुविशेषज्ञाः वदन्ति यत्, अद्यतनकाले पूर्वदिशाजाः वायवः प्रवहन्ति, एतेषु च आर्द्रताया: परिमाणं पर्याप्तम् अस्ति। अत एव मध्यप्रदेशे मेघावरणं दृश्यते। एषा स्थिति: आगामित्रिदिनपर्यन्तं स्थास्यति। अनन्तरं यदि लघुवर्षा भवति तर्हि दिने तापमानं शीघ्रं पतिष्यति। भोपाले, इन्दौरे, सागरसंभागेषु रात्रयः शीतलाः जाताः, तापमान: सप्तदशडिग्रीसेल्सियसत: अधः गत:। विशेषज्ञाः वदन्ति यत्, जम्मूकश्मीरे, हिमाचलप्रदेशे, उत्तराखण्डगिरिषु यत् हिमपातं जातं, तस्मात् उत्तरीवायवः सक्रियाः, ये मध्यप्रदेशे शीतलताम् आनयन्ति।
ऋतुविभागेन उक्तं यत्, प्रदेशात् वर्षर्तुः आधिकारिकरूपेण निवृत्तः। एषा वर्षर्तुः त्रिमासान् अष्टविंशतिदिनानि च सक्रियः आसीत्। षोडशदिनाङ्के जूनमासे आरब्धः, त्रयोदशदिनाङ्के अक्तुबरमासे समाप्तिघोषणा कृता। तथापि अरबसागरस्य वर्तमानगतिविधीनां कारणेन वर्षायाः सम्भावना अद्यापि अस्ति।
विभागेन अद्य १६–१८ अक्तुबरतिथीनां मध्ये प्रदेशदक्षिणभागेषु मेघगर्जनसहितलघुवर्षायाः चेतावनी प्रदत्ता। अरबसागरचक्रवातस्य वायुदिशायाश्च संयुक्तप्रभावात् आर्द्रता वर्तमानास्ति। अत एव ऋतौ लघुशीतलता दृश्यते। यदि आगामिद्विदिनेषु मेघाः सक्रियाः भवन्ति, तर्हि दीपोत्सवस्य रात्रौ अपि प्रदेशस्य अनेकस्थानेषु लघुवृष्टेः जनाः सिक्ताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता