प्रतिमासं 7 कोटिभ्यः अधिकाः जनाः निःशुल्कखाद्यान्नं प्राप्नुवन्ति - ममता
कोलकाता, 16 अक्टूबरमासः (हि.स.)। विश्व खाद्यदिवसस्य अवसरे पश्चिमबङ्गस्य मुख्यमन्त्री ममताकबनर्जी राज्ये खाद्यसुरक्षां सुनिश्चित्य सर्वकारस्य योजनानां विवरणं प्रस्तुतवती। सा अवदत् यत् राज्ये ७ कोटिभ्यः अधिकाः जनाः प्रतिमासं निःशुल्कं खाद्यान्नं प्रा
ममता


कोलकाता, 16 अक्टूबरमासः (हि.स.)। विश्व खाद्यदिवसस्य अवसरे पश्चिमबङ्गस्य मुख्यमन्त्री ममताकबनर्जी राज्ये खाद्यसुरक्षां सुनिश्चित्य सर्वकारस्य योजनानां विवरणं प्रस्तुतवती। सा अवदत् यत् राज्ये ७ कोटिभ्यः अधिकाः जनाः प्रतिमासं निःशुल्कं खाद्यान्नं प्राप्नुवन्ति।

गुरुवासरे प्रातःकाले माइक्रोब्लॉगिंगसाइट् एक्स इत्यत्र एकस्मिन् पत्रप्रेषणे मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारस्य महत्त्वाकांक्षिणः खाद्यसाथी योजनायाः अन्तर्गतं प्रायः 9 कोटिजनाः निःशुल्कखाद्यान्नं प्राप्नुवन्ति। एतेषु प्रायः ७५ मिलियन जनाः दुआरे राशन इति उपक्रमेण द्वारे द्वारे खाद्यान्नं प्राप्नुवन्ति, शेषाः लाभार्थिनः स्वसुविधानुसारं समीपस्थेभ्यः खाद्यान्न-विपणेभ्यः अन्नधान्यं प्राप्नुवन्ति।

सा अवदत् यत् दुर्गापूजा, कालीपूजा, छठपूजा, रमजान इत्यादिषु उत्सवेषु शर्करा, पिष्टं, (रमजानकाले) चणकं च आवश्यकतावशात् परिवारेभ्यः अनुदानितमूल्येन उपलभ्यते।

मुख्यमन्त्री उक्तवती यत् मा परियोजनायाः अन्तर्गतं केवलं पञ्चरूप्यकेण निर्धनानां कृते सुपोष्यं भोजनं प्रदत्तं भवति। सम्प्रति राज्ये ३५६ माँ भोजनालयाः प्रचलन्ति, येन अद्यावधि ८५.८ मिलियनजनाः लाभान्विताः सन्ति ।

ममता बनर्जी इत्यनया अपि उक्तं यत् अस्मिन् वर्षे खाद्यसाथी परियोजनायाः अन्तर्गतं राज्यसर्वकारेण प्रत्यक्षतया १,६५०,००० कृषकाणां कृते कुलम् ५६.३३ मिलियन टन धानस्य क्रयणं कृतम्, येन कृषकाणां कृते उचितमूल्यं सुनिश्चितम्।

तदतिरिक्तं राज्यसर्वकारेण सुफल बाङ्गला ब्राण्ड् इत्यस्य अन्तर्गतं ७४५ उचितमूल्यानां आपणानि उद्घाटितानि, येषु आवश्यकतावशात् शाकानि फलानि च विपण्यमूल्यात् न्यूनमूल्येन प्रदत्तानि सन्ति मुख्यमन्त्री अवदत् यत् अधुना एतेषु केन्द्रेषु मत्स्यानि अपि लाभदायकमूल्येन विक्रीयन्ते, तथा च जनसुविधायै एतादृशानां विक्रयस्थानानां संख्या अधिका विस्तारिता भवति।

सा अवदत् यत्, राज्यसर्वकारस्य लक्ष्यं प्रत्येकं जनस्य भोजनस्य अधिकारः सुनिश्चितः भवति, अयं प्रयासः च निरन्तरं भविष्यति इति ।

हिन्दुस्थान समाचार / अंशु गुप्ता