मुख्यमंत्री नवदूरवाणीमेडिकलवाहनेभ्यो दर्शितवान् हरितो ध्वजः
उधमसिंहनगरम्, 16 अक्टूबरमासः (हि.स.)।मुख्यमंत्री पुष्करसिंहधामी नामकः गुरुवासरे निजगृहे नगलातराईखटीमा इत्यत्र नव सचलचिकित्सायानानि हरितध्वजेन प्रेषितवान्। अस्मिन् अवसरे मुख्यमंत्री उक्तवान् यत् हंसफाउण्डेशन्, हिन्दुस्तान्-जिंक्-संस्था, ममता-संस्
मुख्यमंत्री पुष्कर सिंह धामी  गुरुवार को निजी आवास, नगला तराई खटीमा से  मोबाइल मेडिकल यूनिट रवाना करते।


उधमसिंहनगरम्, 16 अक्टूबरमासः (हि.स.)।मुख्यमंत्री पुष्करसिंहधामी नामकः गुरुवासरे निजगृहे नगलातराईखटीमा इत्यत्र नव सचलचिकित्सायानानि हरितध्वजेन प्रेषितवान्।

अस्मिन् अवसरे मुख्यमंत्री उक्तवान् यत् हंसफाउण्डेशन्, हिन्दुस्तान्-जिंक्-संस्था, ममता-संस्थानं च इत्येतैः संयुक्तः एषः प्रयासः स्वास्थ्यसुविधानां विस्ताराय अत्यन्तं सहायकः भविष्यति। तेन उक्तं यत् सचलस्वास्थ्यसेवा नगरप्रदेशेषु ग्रामप्रदेशेषु च समानरूपेण लाभदायिनी भविष्यति। जनाः एभ्यः स्वास्थ्यसेवाभ्यः अधिकतया लाभं प्राप्स्यन्ति।

हंसफाउण्डेशनस्य परियोजनाप्रबन्धकः आवेदयत् यत् अष्ट सचलचिकित्सायानानि प्रदत्तानि, तेषु चत्वारि उदयसिंहनगरजनपदे, अन्यानि चत्वारि नैनीतालजनपदे स्वास्थ्यसेवां प्रदास्यन्ति।हिन्दुस्तान्-जिंक्-कम्पन्याः निदेशिका अनामिका झा नाम्नी उक्तवती यत् राजस्थानराज्यस्य चत्वारः जनपदाः, उदयसिंहनगरस्य गदरपुर–किच्छाखेत्रयोः च पञ्चविंशतिग्रामेषु च संचरन्तः एते सचलचिकित्सायानाः आरब्धाः सन्ति — येषु वैद्यः, परिचारिका, परामर्शदाता च सन्निहिताः सन्ति, ये परामर्शं, परीक्षणं, उपचारं च करिष्यन्ति।अस्मिन् अवसरे जिलापरिषदाध्यक्षः अजयमौर्यः, नगरपालिकाध्यक्षः रमेशचन्द्रजोशी नामकः, जिलाधिकारी नितिनसिंहभदौरियः, वरिष्ठपुलिसअधीक्षकः मणिकान्तमिश्रः, अन्ये च गण्यमानजनाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार