Enter your Email Address to subscribe to our newsletters
उधमसिंहनगरम्, 16 अक्टूबरमासः (हि.स.)।मुख्यमंत्री पुष्करसिंहधामी नामकः गुरुवासरे निजगृहे नगलातराईखटीमा इत्यत्र नव सचलचिकित्सायानानि हरितध्वजेन प्रेषितवान्।
अस्मिन् अवसरे मुख्यमंत्री उक्तवान् यत् हंसफाउण्डेशन्, हिन्दुस्तान्-जिंक्-संस्था, ममता-संस्थानं च इत्येतैः संयुक्तः एषः प्रयासः स्वास्थ्यसुविधानां विस्ताराय अत्यन्तं सहायकः भविष्यति। तेन उक्तं यत् सचलस्वास्थ्यसेवा नगरप्रदेशेषु ग्रामप्रदेशेषु च समानरूपेण लाभदायिनी भविष्यति। जनाः एभ्यः स्वास्थ्यसेवाभ्यः अधिकतया लाभं प्राप्स्यन्ति।
हंसफाउण्डेशनस्य परियोजनाप्रबन्धकः आवेदयत् यत् अष्ट सचलचिकित्सायानानि प्रदत्तानि, तेषु चत्वारि उदयसिंहनगरजनपदे, अन्यानि चत्वारि नैनीतालजनपदे स्वास्थ्यसेवां प्रदास्यन्ति।हिन्दुस्तान्-जिंक्-कम्पन्याः निदेशिका अनामिका झा नाम्नी उक्तवती यत् राजस्थानराज्यस्य चत्वारः जनपदाः, उदयसिंहनगरस्य गदरपुर–किच्छाखेत्रयोः च पञ्चविंशतिग्रामेषु च संचरन्तः एते सचलचिकित्सायानाः आरब्धाः सन्ति — येषु वैद्यः, परिचारिका, परामर्शदाता च सन्निहिताः सन्ति, ये परामर्शं, परीक्षणं, उपचारं च करिष्यन्ति।अस्मिन् अवसरे जिलापरिषदाध्यक्षः अजयमौर्यः, नगरपालिकाध्यक्षः रमेशचन्द्रजोशी नामकः, जिलाधिकारी नितिनसिंहभदौरियः, वरिष्ठपुलिसअधीक्षकः मणिकान्तमिश्रः, अन्ये च गण्यमानजनाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार