बिहार विधानसभानिर्वाचनम् : भाजपायाः पथि बिहारे राजगस्य सहयोगिनः, 183 प्रत्याशिषु एकोऽपि मुस्लिमजनः न
पटना, 16 अक्टूबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनार्थं राष्ट्रियजनतान्त्रिकगठनस्य (राजग) अवयवदलानि अद्यावधि १८२ प्रत्याशिनां नामावलिं प्रकाशितवन्तः। तेषु एकोऽपि मुस्लिमसमुदायस्य प्रतिनिधिः नास्ति। अद्यावधि प्रकाशितेषु नामसु स्पष्टरूपेण दृश्यते यत
अमित शाह, नीतीश कुमार, चिराग, उपेंद्र और जीतन मांझी की फाइल फोटो एक साथ


पटना, 16 अक्टूबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनार्थं राष्ट्रियजनतान्त्रिकगठनस्य (राजग) अवयवदलानि अद्यावधि १८२ प्रत्याशिनां नामावलिं प्रकाशितवन्तः। तेषु एकोऽपि मुस्लिमसमुदायस्य प्रतिनिधिः नास्ति। अद्यावधि प्रकाशितेषु नामसु स्पष्टरूपेण दृश्यते यत् राजगस्य अवयवदला: अपि अधुना भारतीयजनतापक्षस्य पथेन एव गच्छन्ति।

भारतीयजनतापक्षेण (भा.ज.पा.) स्वभागे निर्दिष्टानां सर्वेषां १०१ उमेदवाराणां नामावलिः प्रकाशिताभवत्। प्रथमसूच्यां भा.ज.पा. एकसप्तत्यधिकं (७१) नामानि प्रकाश्य ततः बुधवासरे द्वितीयसूच्यां द्वादशप्रत्याशिनाम् उद्घोषणां कृतवती। ततः पुनः रात्र्यन्ते शेषाः अष्टादश उमेदवाराणां नामानि अपि प्रकाशितानि।

तथैव जनतादल(एक्य) — ज.द. (यू) — नामधेयेन प्रसिद्धेन पक्षेन अपि ५७ प्रत्याशिनां सूची प्रसारिता, किन्तु तत्रापि एकोऽपि मुस्लिमनेता नास्ति। लोकजनशक्तिपक्षः(रामविलास) (लोजपा–आर) पञ्चदश, हिन्दुस्थानआवाममोर्चा (हम) षट्, उपेन्द्रकुशवाहनायकत्वेन चालयमानस्य राष्ट्रियलोकमत(आर.एल.एम.) नामकस्य पक्षस्य चतुर्षु आसनेषु नामानि घोषिता। एतेषु सर्वेषु एकस्मिन् अपि स्थाने अल्पसंख्यकप्रार्थिनः प्रति तवज्जो न प्रदत्ता।

भारतीयजनतापक्षेण स्वनामावल्यां राजपूत, भूमिहार, ब्राह्मण, वैश्यनामकानां वर्णानां प्रति राजनैतिकं दांवं स्थाप्यते। अधिकांशेषु स्थानेषु एतदेव वर्णजातीनां प्रत्याशी स्वीकृताः। यादवसमुदायस्य बहूनां नेतॄणां तु अस्मिन् वारं प्रत्याशित्वं निरस्तम्। बिहारविधानसभाध्यक्षः नन्दकिशोरयादवः अपि अस्मात् वंचितः। तथापि तस्य प्रतिपूर्त्यर्थं दानापुरक्षेत्रात् पूर्वकेंद्रीयमन्त्री रामकृपालयादवाय प्रत्याशित्वं दत्तम्।

भा.ज.पा.-नामावल्या: निरीक्षणेन स्पष्टं भवति यत् यत्र यत्र सवर्णजातयः सामाजिक–आर्थिकरूपेण प्रभावशालिनः सन्ति, तत्र तत्रैव तैरेव क्षेत्रेषु टिकटदानं मुक्तहस्तेन कृतम्। एतत् द्योतयति यत् भा.ज.पा. विश्वसति — “नीतीशकुमारस्य तथा प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सवर्णप्रत्याशीभ्यः अति–पिछवर्गीयमतदातॄणां समर्थनं प्राप्यते।”

अयं वर्गः राज्ये प्रायः षट्–त्रिंशत् (३६%) प्रतिशतमतांशं धारयति, ये च “निःशब्दमतदाता” इति प्रसिद्धाः। मगधप्रदेशे तु चन्द्रवंशीनाम् समाजः राजनैतिकरूपेण मुखरः अस्ति, तस्य च सक्रियतायाः फलम् अपि लब्धम्, किन्तु तेषां प्रभावः तावत् नास्ति, यावत् अग्रणी–पिछवर्गजातीनां प्रभावः दृश्यते।

जनतादल(यू)-नामावलिः अपेक्षया मिश्रितरूपा अस्ति, किन्तु उभयदलाभ्यां यादवप्रत्याशिभ्यः सीमिताः एव अवसराः दत्ताः। अद्यावधि ज.द. (यू) नामावल्यामपि एकोऽपि मुस्लिमनेता प्रत्याशी न कृतः। मण्डलकमिशनस्य जनकः स्वर्गीयः बी.पी. मण्डलनामधेयस्य पौत्रस्य अपि टिकटं निरस्तम्। अति–पृष्ठवर्तिवर्गीयमतदातॄणां साहाय्येन सबलप्रत्याशिनः स्थापयितुं या रणनीतिः सा नीतीशकुमारस्य एव आसीत्, या भा.ज.पा. द्वारा सन् २०१७ उत्तरप्रदेशविधानसभानिर्वाचने प्रथमवारं अनुशासिता, ततः योगीआदित्यनाथेन २०२२ वर्षे पुनः सफलतया आवृता।

यदा उभयदलयोः सम्पूर्णनामावलिः प्रकाशिताभविष्यति, तदा अधिकस्पष्टतया ज्ञास्यते यत् राजगः अस्यां वारं निर्वाचनधारां कस्मिन् दिशायां नयितुं योजयति।

उत्तरप्रदेशे बिहारराज्ये च विजयस्य मूलाधारः अति–पिछवर्गः एव आसीत्। सन् २००५ वर्षस्य निर्वाचनात् आरभ्य एष वर्गः नीतीशकुमारसहितं दृढरूपेण सम्बद्धः अस्ति। अस्मिन् वर्गे शताधिकाः जातयः अन्तर्भवन्ति। कर्पूरीठाकुरस्य निधनात् परं एतस्मात् वर्गात् कोऽपि राज्यस्तरीयनेता उद्भूतः नाभवत्। नवत्यां दशकस्य आरम्भे लालूप्रसादयादवेन अपि एतस्मात् वर्गात् कश्चन महान् नेता उत्पन्नः न भवेत् इति व्यवस्थां कृतवान्, नीतीशकुमारः अपि तस्यैव मार्गेण गत्वा कोऽपि नवीननेता अग्रे न नीतः।

---------------

हिन्दुस्थान समाचार