हिमाचल प्रदेशे 22 अक्टूबर यावत् न वर्षिष्यति मेघः, शिमलायां शीते पालमपुरं धर्मशाला च
शिमला, 16 अक्टूबरमासः (हि.स.)।हिमाचलप्रदेशे गुरुवासरेऽपि वातावरणं निर्मलं एव आसीत्। शैलनगराणि शिमला, मनालि, दल्हौजी च इत्येतेषु स्थलेषु सैलिकाः सुकुमारसूर्यकिरणानां सुखं भुङ्क्ते। उना–हमीरपुर–बिलासपुरनामसु मैदानीप्रदेशेषु सूर्यप्रकाशस्य प्रचुरतया ल
शिमला में मौसम


शिमला, 16 अक्टूबरमासः (हि.स.)।हिमाचलप्रदेशे गुरुवासरेऽपि वातावरणं निर्मलं एव आसीत्। शैलनगराणि शिमला, मनालि, दल्हौजी च इत्येतेषु स्थलेषु सैलिकाः सुकुमारसूर्यकिरणानां सुखं भुङ्क्ते। उना–हमीरपुर–बिलासपुरनामसु मैदानीप्रदेशेषु सूर्यप्रकाशस्य प्रचुरतया लघु-उमसः अनुभवः जातः। मण्डीजनपदस्य सुन्दरनगरनाम्नि प्रातःकाले घनी धूमिलता व्याप्नोति स्म, येन दृश्यता शतमीट्रपर्यन्तमेव आसीत्। शुष्केऽपि वातावरणे प्रातः–सायं शीतलता वर्धमानाऽस्ति।

वातावरणविभागेन उक्तं यत् आगामिनि सप्ताहे समग्रे प्रदेशे आकाशः निर्मल एव भविष्यति। विभागस्य मतं यत् समीपेभ्यः दिनेभ्यः पश्चिमविक्षोभः कोऽपि सक्रियो न भविष्यति, अतः मौसमः सुखकरः एव स्थास्यति। विशेषतया दीपानां पर्वणि दीपावल्यां, या अष्टादशोक्तोक्त्यां तिथौ २० अक्तोबर् दिनाङ्के भविष्यति, तस्मिन् दिनेऽपि समग्रे राज्ये वातावरणं स्वच्छम् एव भविष्यति।

एतेषां नित्यनिर्मलवातावरणप्रभावात् राज्ये अधिकतम–न्यूनतम–तापमानयोः लघुवृद्धिः दृश्यते। शैलनगरं शिमला इत्यस्मिन् अपेक्षया धर्मशाला–पालम्पुरयोः अधिका शीतलता अनुभविता। मौसमविभागस्य प्रतिवेदने निर्दिष्टं यत् गुरुवासरे शिमल्यां न्यूनतमं तापमानं १२.६ अंश–सेल्सियस् आसीत्, धर्मशालायां १२ अंशः, पालम्पुरे ११ अंशः च आसीत्।

जनजातिप्रदेशे लाहौल–स्पीति–नामकजिले केलाङ्–कुकुमसेरि इत्येतौ स्थले राज्यस्य अतीवशीतलतमौ प्रदेशौ अभवताम्। तत्र न्यूनतमं तापमानं २.१ अंश–सेल्सियस् इति लब्धम्। तत्रैव ताबो–प्रदेशे ३.९ अंशः, किन्नौर–जनपदस्य कल्पा–स्थले ५.६ अंश–सेल्सियस् इति तापमानं मापितम्।

अन्येषु प्रमुखेषु नगरेषु — मनालौ ८.५°, नारकण्डायां ९.७°, कुफ्रौ ११.३°, सुन्दरनगरि १५°, भुन्टरे १२°, उने १३.५°, नाहने १६.५°, सोलने १४.५°, काङ्ग्रायां १४.५°, मण्डौ १७.२°, बिलासपुरे १८°, हमीरपुरे १५.८°, जुब्बडहट्टीस्थले १२.८°, बरठींस्थले १६.८°, सराहणे ११.३°, बजुवारायां ११.७°, देहरागोपीपुरे १७°, नेरीनगरे १८.२° अंश–सेल्सियस् तापमानं मापितम्।

गुरुवासरे राज्यस्य औसतं न्यूनतमं तापमानं सामान्याद् ०.८ अंश–सेल्सियस् अधिकम् अभवत्।

---------------

हिन्दुस्थान समाचार