उत्तरबंग - आपदि राज्यस्य मन्त्रिणः स्ववेतानात् एकलक्षरूप्यकाणि राहतनिधौ दास्यन्ति
कोलकाता, 16 अक्टूबरमासः (हि.स.)। उत्तरबंगप्रदेशे सम्प्राप्तायां भीषणायां प्रलये भूस्खलने च प्रभावितप्रदेशानां साहाय्याय तृणमूल्-काँग्रेस्-दलेन महत्त्वपूर्णं निर्णयं कृतम्। दलेन सर्वान् राज्यसञ्चालकान् (मन्त्रिणः) निर्देशः दत्तः यत् ते स्ववेतनात् एक
बाढ़


कोलकाता, 16 अक्टूबरमासः (हि.स.)। उत्तरबंगप्रदेशे सम्प्राप्तायां भीषणायां प्रलये भूस्खलने च प्रभावितप्रदेशानां साहाय्याय तृणमूल्-काँग्रेस्-दलेन महत्त्वपूर्णं निर्णयं कृतम्। दलेन सर्वान् राज्यसञ्चालकान् (मन्त्रिणः) निर्देशः दत्तः यत् ते स्ववेतनात् एकलक्षरूप्यकाणि उत्तरबंगआपदार्थं निर्मिते राहतनिधौ निक्षिपेयुः।

एषः निर्णयः तदा कृतः यदा दलस्य राष्ट्रीयमहासचिवः अभिषेकबनर्जी स्वयमेव आदर्शं दर्शयन् सोमवासरे स्ववेतनात् एकलक्षरूप्यकाणि राहतनिधौ दत्तवान्। तदनन्तरं मुख्यमंत्री ममता बनर्जी अपि पञ्चलक्षरूप्यकाणां व्यक्तिगतदानं कृतवती।

सूत्रेषु उक्तम् यत् मुख्यमंत्री स्वदत्तां राशिं पश्चिमबंगराज्यआपदाप्रबन्धनप्राधिकरणस्य (WBSMDA) अधिकोशे निक्षिप्तवती। एषः निधिः उत्तरबंगप्रदेशे बाढ़ाभूस्खलनपीडितजिलेषु राहतपुनर्वासकार्याणां निमित्तं स्थापितः।

मन्त्रिणः प्रति दलात् औपचारिकः संदेशः प्रेषितः, यत्र बङ्कखातासङ्ख्या व्हाट्सएप्-माध्यमेन दत्ता, आदेशश्च यः — सर्वे मन्त्री एकलक्षरूप्यकाणि तस्मिन्नेव खातायां अन्तरणं कुर्वन्तु।

अभिषेकबनर्जी स्वस्य ‘X’ पोस्ट् मध्ये लिखितवान् — “उत्तरबंगस्य कतिपये जिलाः आकस्मिकबाढ़ाभूस्खलनाभ्यां घोरतया प्रभाविताः। राज्यसरकारेण राहतपुनर्वासकार्याणि कृते लोकसहयोगः आहूतः। एकात्मभावं दर्शयन् अहं एकलक्षरूप्यकाणि राहतनिधौ दत्तवान्।”

मुख्यमंत्री ममता बनर्जी या एतेषां दिनेभ्यः उत्तरबंगप्रदेशस्य यात्रायां स्थिता, सा मङ्गलवासरे प्रातः स्वस्य योगदानस्य घोषणा कृतवती। उवाच च — “अहं राहतनिधौ पञ्चलक्षरूप्यकाणि निक्षिप्तवती। राज्यसर्वकारः अपि तेषां परिवाराणां साहाय्यं करिष्यति, येषां प्रियजनाः अस्मिन्आपदि निधनं गताः। यैः गृहाणि विनष्टानि, तेषां पुनर्निवेशनकार्यं सरकारैव करिष्यति।”

राज्यसञ्चालकाधिकारिणां मतानुसारं मन्त्रीणां मासिकवेतनं प्रायः एकलक्षार्धरूप्यकाणि, अतः तेषां प्रति एकमासात् अल्पा दानराशिः आहूतासीत्।

एतस्मिन्नेव समये भारतीयजनतादलस्य विधायकाः अपि राहतकार्येषु सहयोगस्य उद्घोषं कृतवन्तः। भाजपादलेन उक्तं यत् दलस्य निधेः उत्तरबंगप्रदेशे पीडितपरिवाराणां कृते साहाय्यं दीयते। प्रत्येकं मृतपरिवारं प्रति द्विलक्षरूप्यकाणि आर्थिकसहाय्यं प्रदास्यते।

इदानीं दार्जिलिङ्, कलिम्पोङ्, जलपायगुडी-नामकजिलेषु प्राप्ता अत्यधिकवृष्टिः प्रलयभूस्खलनयोः स्थितिं जनयामास। अद्यावधि सप्तविंशतिः जनाः मृत्युमुपगताः इति पुष्टिर्भवति। मुख्यमंत्री ममता बनर्जी एताम् आपदं “मानवजन्यां” निर्दिश्य आरोपं कृतवती यत् भूटानदेशतः आकस्मिकं जलस्रवणं जातं, येन परिस्थित्याः भयङ्करता अधिका जाता।

हिन्दुस्थान समाचार / अंशु गुप्ता