Enter your Email Address to subscribe to our newsletters
भुवनेश्वरम्, 16 अक्टूबरमासः (हि.स.)।
राज्यपुलिसबलस्य कन्स्टेबलात् निरीक्षकपर्यन्तं कर्मणाम् व्यावसायिकदक्षतां वृद्ध्यर्थं अद्य कटकस्थिते रिज़र्व् पुलिस् ग्राउण्ड् मध्ये सप्तति-तमं राज्यस्तरीयं व्यावसायिकस्पर्धायाः शुभारम्भः कृतः।
अस्याः स्पर्धायाः औपचारिकं उद्घाटनं ओडिशा-राज्यस्य पुलिस् महानिदेशकः योगेश् बहादुरः खुरानियाः कृतवान्। अस्मिन् स्पर्धायाम् राज्यस्य 34 पुलिस् जिल्हेभ्यः 282 प्रतिभागिनः, 43 पुलिस् श्वानः (K-9) तेषां च 43 हैंडलरः भागं गृह्णन्ति। एतेषु 42 निरीक्षकाः, 34 उप-निरीक्षकाः, 59 सहायक उप-निरीक्षकाः, 16 हवलदाराः च 131 कन्स्टेबल सम्मिलिताः।
अस्मिन् अवसरे पुलिस महानिदेशकः खुरानियाः उक्तवन्तः – अपराधनिवारणं च अपराधानां जाँचः च पुलिस् प्रमुखाः कर्तव्याः सन्ति। यदि जाँचः सम्यक् न भवति, तर्हि अपराधिणः पलायनस्य अधिका संभावना भवति। अतः वैज्ञानिकं तन्त्रज्ञानं च प्रयोग्य दोषसिद्धिदरः सुधाराय विशेषबलं दातव्यम्।
तेन परं उक्तम् – POCSO-मामलेषु व्यावसायिकदक्षतां, वैज्ञानिकं तन्त्रकौशलं च प्रयोग्य अल्पसमये आरोपिणां पहचानं कृत्वा दोषसिद्धिं कृत्वा तान् कठोरं दण्डं दत्तम्।
पुलिस् महानिदेशकः अपि उक्तवन्तः – पुलिसेन अन्तरराज्यीयडकैतीगिरोहः, अवैधहथियारविक्रयः, गांजा-ब्राउन् शुगर् तस्करी च अवैधकृषि विरुद्धं कठोरं कार्यं कृतम्। “प्रहार”, “गज”, “चक्र”, “अग्नि”, “गरुड्” इत्यादिनि अभियाना-मार्गेण कुख्याताः आदतनः च अपराधिणः प्रति सख्तं कदम् उपेते।
तेन अपि उक्तम् – साम्प्रदायिकसद्भावः पालनं, हिंसाविरोधी नियंत्रणं, महिला-बालानां सुरक्षा च पुलिसस्य सर्वोच्च-प्राथमिकता अस्ति। नागरिकाः भयमुक्ताः असुरक्षारहिताः च सन्तु, इत्यस्मिन कृते पुलिस् प्रतिबद्धा।
भविष्यकर्मयोजनासु DGP उक्तवन्तः – फॉरेन्सिक् जाँच् तथा साइबर् अपराधदक्षता वृद्धये पुलिसस्य व्यावसायिकदक्षता अधिकं कर्तुं लक्ष्यं निश्चितम्।
अस्मिन् स्पर्धायाम् विभिन्नाः इवेन्टाः सन्ति – फिंगरप्रिन्ट्, कम्प्यूटर् कौशलं, फोटोग्राफी, निरीक्षणपरीक्षा, साइबर् अपराध, पुलिस् विधानम्, मेडीको-लीगल् जाँच्, पुलिस् डॉग् कार्यकुशलता च।
अयं राज्यस्तरीयः स्पर्धा पुलिस् महानिरीक्षक (क्राइम् ब्राञ्च्) विनयतोष् मिश्रा इत्यस्य प्रत्यक्ष पर्यवेक्षणे आयोजिता अस्ति। अस्मिन् अवसरि विनयतोष् मिश्रेण स्वागतभाषणम्, D.I.G. (क्राइम् ब्राञ्च्) बी. गंगाधरः धन्यवादज्ञापनं च कृतम्। उद्घाटनसमारे अनेकाः वरिष्ठाः पुलिस् अधिकारी उपस्थिता: आसन्।
---------------
हिन्दुस्थान समाचार