Enter your Email Address to subscribe to our newsletters
लखनऊ, 16 अक्टूबरमासः (हि.स.)।लखनऊतः सांसदः तथा केन्द्रीयरक्षामन्त्री राजनाथसिंहः त्रिदिवसीय भ्रमणाय १७ अक्टूबर् दिनाङ्के स्वसंसदीयक्षेत्रं लखनौ नगरे प्रस्थितव्यः। अस्मिन समये राजनाथसिंहः विभिन्नकार्यक्रमेषु सम्मिलिताः भविष्यन्ति।
रक्षामन्त्री १८ अक्टूबर् दिनाङ्के सिटी मॉन्टेसरी विशालखण्ड गोमतीनगर हाले भारतीयजनतापार्टी (भाजपा) कार्यकर्तृभ्यः पार्षदभ्यश्च सह आयोजिते ‘कार्यकर्तासमागमे’ सम्मिलितः भविष्यति। अस्य सूचना महानगराध्यक्षः आनंद द्विवेदीः प्रदत्तवान्।
महानगराध्यक्षेन गुरुवासरे उक्तं राजनाथसिंहः शुक्रवासरे अपराह्णे २:०५ वादने लखनौ विमानक्षेत्रे प्रस्थास्यन्ति। सायं विश्वसरैया हाले आयोजिते व्यापारीमेलनकार्यक्रमे सम्मिलिताः भविष्यन्ति। कार्यक्रमस्य अनन्तरं सायं ६:०० वादने सिटी मॉन्टेसरी स्कूले (एक्सटेंशन) प्रस्थित्वा तत्र आयोजिते दीपावलिमेलनकार्यक्रमे सम्मिलिताः भविष्यन्ति।
अनन्तरम् शनिवासरे प्रातः १०:४० वादने लामार्टिनियर् ग्राउण्ड् हेलीपैडात् हेलीकॉप्टरमार्गेण ब्रह्मोस् एयरोस्पेस् गमिष्यन्ति। रक्षामन्त्री प्रातः ११:०० वादने ब्रह्मोस् एयरोस्पेस् आगमिष्यन्ति, यत्र “ब्रह्मोस् मिसाइल् फ्ल्याग् ऑफ् सेरेमनी” कार्यक्रमे सम्मिलिताः भविष्यन्ति।
अपराह्णे १२:३० वादने पीटीसी इंडस्ट्री लिमिटेड् प्रति प्रस्थानं भविष्यति। राजनाथसिंहः पीटीसी इंडस्ट्री लिमिटेड् अवलोकयिष्यन्ति, तथा सिस्टम् इंटीग्रेशन संकायस्य भूमिपूजनसमारोहे सम्मिलिताः भविष्यन्ति। कार्यक्रमानन्तरं हेलीकॉप्टरमार्गेण पुनः लामार्टिनियरं गत्वा तस्मात् कालिदासमार्ग आवासं प्रस्थितवन्तः।
सायंकाले ४:०० वादने गोसाईगञ्जं गमिष्यन्ति, यत्र गजेन्द्रदत्त नथानी स्मारक दीणबन्धु हास्पिटलस्य शिलान्याससमारोहे सम्मिलितः भविष्यति।
अनन्तरम् रविवासरे प्रातः ११:०० वादने जानकीपुरम् सेक्टर् एफ प्रति प्रस्थानं भविष्यति। तत्र कम्युनिटी सेन्टर् तथा लाइब्रेरी उद्घाटनं कृत्वा पूर्वप्रधानमन्त्री भारतरत्नः अटल बिहारी वाजपेयी तथा भारतरत्नः पूर्वराष्ट्रपति डॉ. ए.पी.जे. अब्दुल कलामस्य प्रतिमाः अनावरणं कृताः भविष्यन्ति। अनन्तरं सदरकैंट् मध्ये कार्यकर्तृभ्यः सह भेंटवार्ता भविष्यति।
----------------
हिन्दुस्थान समाचार