Enter your Email Address to subscribe to our newsletters
कोलकाता, 16 अक्टूबरमासः (हि.स.)।पश्चिमबङ्गराज्ये मतदाता-सूचिं सटीकाम् अद्यतनां च कर्तुं निर्वाचनायोगेन महत्त्वपूर्णं उपायं कृतम्। राज्ये SIR-नामक-प्रक्रियायाः प्रवर्तनस्य पूर्वतयारी-सन्दर्भे प्रायः साड्ढत्रयः कोट्यः (३.५ कोट्यः) मतदातॄणां अभिलेखाः २००२ तमे वर्षस्य आंकैः सफलतया तुलिताः सन्ति। राज्यस्य मुख्यनिर्वाचनाधिकारिणा मनोजकुमार-अग्रवाल-नाम्ना उक्तं यत् अस्याः प्रक्रियायाः उद्देश्यः मतदाता-सूचिं सुव्यवस्थितां कर्तुम्, पुनरुक्तेः च निवारणं कर्तुं च अस्ति। येषां मतदातृणां विवरणानि प्राचीनैः अभिलेखैः सह सम्यक् मेलितानि, तेषां पुनः नवदस्तावेजानां प्रस्तुतिः अथवा पुनःसत्यापनस्य आवश्यकता नास्ति।
सः उक्तवान् यत् “प्रायः सर्वेषु जिलासु दत्तांश-समीकरणकार्यं अन्त्यपदे वर्तमानम् अस्ति। केवलं दार्जिलिङ्-जलपाईगुडी-नाम्नी औभ्यां जिलयोः अद्यतनप्राकृतिकआपदाभ्यः किंचित् विलम्बः जातः। अन्येषु तु सर्वेषु जिलासु एषा प्रक्रिया प्रायेण समाप्ता।अधिकृताः अवदन् यत् अवशिष्टेषां जिलानां कार्यं शुक्रवासरे पर्यन्तं समाप्यते, ततः अनन्तरं सत्यीकृताः आंकाः पोर्टले अपलोड् कृताः भविष्यन्ति। एषा सम्पूर्णा प्रक्रिया आगामिनि निर्वाचनकाले मतदाता-सूचीम् अधिकं पारदर्शिनीं त्रुटिरहितां च कर्तुं प्रवर्त्यते।
हिन्दुस्थान समाचार