Enter your Email Address to subscribe to our newsletters
—विद्यार्थिनः स्वातन्त्र्यस्य नायकैः परिचायितुं कृतः एकः उपक्रमः।
वाराणसी, 16 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीजनपदे स्वातन्त्र्यसमरस्य महानायकैः तथा तदानीन्तनसमाज-सुधारकैः सह बालकान् परिचितान् कर्तुं सामाजिक-संस्था ‘आशा ट्रस्ट्’ इत्यनेन “हमारे आदर्श” इति नामकः श्रृंखला-अभियानः आरब्धः। अस्मिन् अभियानेन संस्थया जनपदस्य ग्रामीण-प्रदेशे स्थितस्य चौबेपुर-मण्डलस्य नव विद्यालयेषु तथा नगरीय-प्रदेशस्य त्रिषु विद्यालयेषु कक्षासु पञ्चाशत् महानायकानां चित्र-पत्रकाणि स्थाप्यन्ते।
एतेषु विद्यालयेषु प्राथमिक-विद्यालयं दुर्गवा, कुर्सियां, भगवानपुर, टेकुरी, सरैया, दुबान-बस्ती च अन्तर्भवन्ति, तथा सुभाष-इण्टर-महाविद्यालय चौबेपुरम्, लक्ष्मीशङ्कर-इण्टर-कोलेज् राजवारी, पश्चिमवाहिनी कन्या-इण्टर-कोलेज् सोनबरसा, केन्द्रीय-विद्यालयं बीएचयू, भारतीय-निकेतन-विद्यालयं ईश्वरगङ्गी इत्यादयः अपि सम्मिलिताः।
गुरुवासरे संस्थायाः समन्वयकः वल्लभाचार्यः पाण्डेय नामकः उक्तवान् यत् एतेन बालकेषु स्वातन्त्र्यस्य महानायकानां च समाज-सुधारकानां च विषये ज्ञातुं रुचिः वर्धिष्यते। चित्रेषु तेषां नाम, जन्मतिथिः, पुण्यतिथिश्च लिखिता अस्ति, येन अध्यापकाः कक्षायां बालकान् तेषां महापुरुषाणां विषये अवगतयिष्यन्ति।
एतेषां विद्यालयानां शिक्षकैः संस्थायाः प्रयासाः प्रशंसिताः। पाण्डेयेन उक्तं यत् अस्मिन् अभियाने प्रदीपसिंह, अमरबहादुरयादव, धनञ्जयत्रिपाठी, रविसिंह, दीपकयादव, संजयसिंह, डॉ. इन्दुपाण्डेय इत्येते सह विद्यालय-शिक्षकाणां सहयोगः अपि प्राप्तः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता