Enter your Email Address to subscribe to our newsletters
पश्चिमी सिंहभूमः 16 अक्टूबरमासः (हि.स.)।पश्चिमसिंहभूमजिलायाः सारण्डामण्डलस्य अन्तर्गते बड़ाजामदा साप्ताहिकहाटे गुरुवासरे आत्मनिर्भरभारत् कार्यक्रमः आयोज्यत। अस्य कार्यक्रमस्य नेतृत्वं सरणा युवा मोर्चायाः अध्यक्षः च आत्मनिर्भरभारत् कार्यक्रमस्य मण्डलप्रभारी प्रफुल्लमहाकुडः कृतवन्, अध्यक्षता च अनुसूचितजातिमोर्चा जिल्लाध्यक्षः सह पूर्वजिल्लापार्षदः शम्भूपासवान् कृतवती।
कार्यक्रमे शतं कार्यकर्तारः, दुकानदाराः च स्थानीयजनाः च उत्साहपूर्वकं भागं गृह्णन्। अस्मिन अवसरि शम्भूपासवान् उक्तवान् यत् आत्मनिर्भरभारत् अभियानेन देशः आर्थिकदृष्ट्या सशक्तः भवितुम् तथा आयातनिर्भरता च न्यूनः कर्तुं लक्ष्यम् अस्ति। सः उक्तवान् यत् एषा पहलः कोविड-१९ महामारीकाले आरब्धा, यथा स्थानीयउद्योगानां, नवोन्मेषाणां च उद्यमशक्तेः प्रवर्द्धनं कृत्वा भारतं वैश्विकस्तरे प्रतिस्पर्धायोग्यं कर्तुं शक्यते।
अन्यवक्तारः उक्तवन्तः यत् भारतं आत्मनिर्भरं कर्तुं भारतीयाः अधिकं स्वदेशीयउत्पादानां उपयोगं कुर्वीत। ते बलपूर्वकं उक्तवन्तः यत् करोडोऽस्मिन देशवासिनां सामूहिके प्रयासे एव “आत्मनिर्भरभारत्” स्वप्नं साकारं भवितुम् शक्यते।
कार्यक्रमे मुख्यतः अजीतसिंहः (जिल्लाकार्यमण्डलसदस्यः), कैलाशदासः (पूर्वसारण्डामण्डलाध्यक्षः), मदनगुप्ता, गणेशगुप्ता, राजातिर्की, राजेशठाकुरः, चित्रञ्जनप्रधानः, महेन्द्रमहाकुडः, मंगलसिंहगिलुवा (अनुसूचितजनजातिप्रदेशकार्यमण्डलसदस्यः) च शिवकुमारगुप्ता (जिल्लाकार्यमण्डलसदस्यः) उपस्थिताः।
संपूर्णकार्यक्रमे “स्वदेशीयं अपनय – देशं आत्मनिर्भरं कुरु” इत्युक्तस्लोकः नित्यं गुंजितः। उपस्थितजनाः अस्मिन अभियाने सफलतां प्रापयितुं तथा स्थानीयउत्पादानां प्राथमिकता दातुं संकल्पितवन्तः।
---------------
हिन्दुस्थान समाचार