पूर्व मुख्यमंत्रिणो भूपेश बघेलस्य पुत्रश्चैतन्य बघेलः तदीय जामिनीयाचिकाम् आधृत्य उच्चन्यायालयो बुधवासरे श्रवणगोचरता भविष्यति
बिलासपुरम् , 16 अक्टूबरमासः (हि.स.)।पूर्व–मुख्यमंत्री भूपेश् बघेलस्य पुत्रः चैतन्य बघेलस्य जमानत्–याचिकायाः विषयं बुधवासरे श्रोतव्यं जातम्। न्यायाधीशः अरविंद् वर्मा–नामकः एककेन्द्र-बेन्चे एषः मामला परीक्षितः। चैतन्य-बघेलस्य पक्षतः हर्षवर्धन् परगन
पूर्व मुख्यमंत्रिणो भूपेश बघेलस्य पुत्रश्चैतन्य बघेलः तदीय जामिनीयाचिकाम् आधृत्य उच्चन्यायालयो बुधवासरे श्रवणगोचरता भविष्यति


बिलासपुरम् , 16 अक्टूबरमासः (हि.स.)।पूर्व–मुख्यमंत्री भूपेश् बघेलस्य पुत्रः चैतन्य बघेलस्य जमानत्–याचिकायाः विषयं बुधवासरे श्रोतव्यं जातम्।

न्यायाधीशः अरविंद् वर्मा–नामकः एककेन्द्र-बेन्चे एषः मामला परीक्षितः। चैतन्य-बघेलस्य पक्षतः हर्षवर्धन् परगनिया, हर्षित् शर्मा इत्येते जिरः कृतवन्तः।

एंटी–करप्शन–विभागः कार्यवाही–अन्तरे कारागृहे बंदः चैतन्यः न्यायालये जामिनी–याचिकां समर्पितवान्।

वास्तवे ए.सी.बी.–ई.ओ.डब्ल्यू.–विशेष–न्यायालयेन वीडियो–कॉन्फरेंसिंग् (V.C.) मार्गेण सुनावणां कृत्वा चैतन्यं १४ दिने न्यायिक–रिमाण्ड्–नाम्नि कारागृहे प्रेषितum आदेशः प्रदत्तः। एतेन चैतन्यस्य विमोचनस्य सर्वा आशाः धूमिलाः जाताः।

एवमुच्चन्यायालये अपि श्रवणगोचरता जाता। यत्र निर्णयो न प्राप्तः। अनन्तर–श्रवणगोचरतायाः दिनाङ्कः अपि न निश्चितः।

हिन्दुस्थान समाचार