Enter your Email Address to subscribe to our newsletters
नवदेहली, 16 अक्टूबरमासः (हि.स.)। विदेशमंत्रालयेन अमेरिकीराष्ट्रपतिः डोनाल्ड् ट्रंपस्य उक्ते “प्रधानमन्त्री मोदी तं आश्वसितवान् यत् भारतः रुस् देशतः तैलम् क्रयं निषेधयिष्यति” इत्यस्मिन् आरोपे सम्यक् प्रतिक्रिया प्रदत्ता। मंत्रालयस्य वक्तव्ये न खण्डनम् अस्ति, न च स्वीकार्यता। अस्मिन् वक्तव्ये भोगिनां हितं तथा ऊर्जा-विविधीकरणं विशेषतया प्रतिपादितम्।
विदेशमंत्रालयस्य प्रवक्ता रणधीरजायसवालः ट्रंपस्य उक्तिपरन्तु प्रतिक्रिया प्रकटितवान्। तस्मिन् उक्तम् यत् भारतः तैल-गैसयोः एकः महत्त्वपूर्णः आयातकः अस्ति। अस्थिर-ऊर्जा-दृश्ये भारतीयभोगिनां हितरक्षणं अस्माकं निरन्तरं प्राथमिकता अभवत्। आयातनीतयः पूर्णतया एतेहि उद्देशे निर्देशिताः।
ते अवदन् यत् स्थिर-ऊर्जामूल्यं सुरक्षित-आपूर्तिं च सुनिश्चितं कर्तुं अस्माकं ऊर्जा-नीतौ द्विगुणलक्ष्यं स्यात्। तस्मिन अस्माकं ऊर्जा-स्रोतानां व्यापकाधारः तथा बाज़ारपरिस्थितीनुसारं विविधीकरणं सम्मिलितम्। यावत् अमेरिका सम्बन्धः, वयं बहूनि वर्षाणि स्वस्य ऊर्जा-क्रयस्य विस्ताराय प्रयत्नं कुर्वामः। गत दशकस्य काले सततं प्रगति अभवत्। वर्तमान-प्रशासनं भारतेन सह ऊर्जा-सहकारं गहनं कर्तुं इच्छां प्रदर्शितवान्। अस्य विषयस्य चर्चाः अपि प्रवर्तन्ते।
उल्लेखनीयम् यत् २०२२ तमे वर्षे युक्रेन-संघर्षारम्भे भारतः अपकर्षमूल्यानि रूसी-तैलम् आयातयति। अस्य आधारात् अमेरिकीराष्ट्रपतिः भारतीय-निर्याते टैरिफ् आरोप्य भारं कर्तुं प्रयत्नं कृतवान्। भारतः सदा उक्तवान् यत् यूरोप् तथा चीनः अपि रुस् देशतः स्वस्य ऊर्जा-आवश्यकतायाः महत्त्वपूर्णं आयातं कुर्वन्ति। अपरम्, अमेरिका अपि कतिपय आवश्यकतानां कृते रुस् निर्भरः अस्ति।
एवं सम्यक् रूसी-दूतः डेनिस् अलीपोव् उक्तवान्। तेषां मतानुसारं भारत-रुस् रणनीतिक-सहभागिता वैश्विक-प्रभावेन प्रभाविता नास्ति, एषा विश्वासस्य दृढाधारेण आधारिता। ते अवदन् यत् अस्माकं तैल-आपूर्ति भारतीय-अर्थव्यवस्थायै लाभकारी वर्तते। वयं व्यापारिक-संबंधान् वृद्धिं प्राप्नुमः। भारतसर्वकारः च सर्वप्रथम स्वदेशीय-राष्ट्रियहितम् अवलोकयति।
ते अवदन् यत् अमेरिकी-राष्ट्रपति-प्रधानमन्त्री संवादस्य तेषां ज्ञातिः नास्ति। भारत-सर्वकारस्य नीतयः भारतीयजनानां हितं प्रदर्शयन्ति, न च भारत-रुस् सम्बन्धस्य विपरीते वर्तते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता