Enter your Email Address to subscribe to our newsletters
उत्तरकाशी, 16 अक्टूबरमासः (हि.स.)।काशीविश्वनाथनगर्यां उत्तरकाश्यां ‘ष्ठीवनजिहाद्’ इत्यस्मिन् विषयः पुनरपि उष्णं जातं वातावरणम्। एकः विशेषः समुदायः इंटरनेट् माध्यमे एकस्य समुदायस्य सञ्चालिते रेस्टोरेंटे तन्दूरीरोट्यां थूक् कृत्वा यथोक्तं वीडियो सञ्चारितम्, येन उत्तरकाश्यां पुनः वातावरणम् उष्णं जातम्।
गुरुवासरे यदा नगर्यां एषः वीडियोः वायरल् अभवत्, तदा विश्वहिंदू परिषद्, बजरङ्गदलः च उक्रांदः मुख्यबाजारे व्यापारिकप्रतिष्ठानानि बन्दं कृत्वा हनुमानचौकं प्रति प्रदर्शनं कृतवन्तः। अस्मिन प्रदर्शने हिंदूव्यापारी अपि सहभागीभवन्तः, ते अपराधिनाम् प्रति कठोरदंडं याचितवन्तः। अनन्तरं प्रदर्शनं समाप्तम् अभवत्। दीपावल्याः पर्वे दृष्ट्वा व्यापारिणां प्रतिष्ठानानि पुनः उद्घाटितानि। यत्र मुस्लिमव्यापारिणः एव स्वप्रतिष्ठानानि उद्घाटितवन्तः।
जिलापुलिसचौक्याः समीपे स्थिते रेस्टोरेंटे थूक् मिश्रयित्वा रोट्याः निर्माणस्य घटना दृश्यते। “जायका रेस्टोरेंट्” इत्यस्य रेस्टोरेंटस्य विशेषसमुदायस्य युवकः सञ्चालकः अस्ति, तत्र गभीराः अनियमितताः प्राप्यन्ते।
स्मरणीयं यत् गतवर्षे अपि उत्तरकाश्यां अवैधमस्जिदस्य विषयः राष्ट्रे विस्तीर्ण विवादं उत्पन्न कृतवान्, यस्य परिणम्ना प्रायेण त्रैमासिकं नगर्यां अशैथिल्यपूर्णस्थिति अभवत्।
हिन्दुस्थान समाचार