Enter your Email Address to subscribe to our newsletters
कोलकाता, 16 अक्टूबरमासः (हि.स.)।पश्चिमबङ्ग-राज्ये औषधि-नियन्त्रण–निदेशालयेन काश–सिरप् विक्रयणं विपणनं च कुर्वाणाः संस्थाः प्रति निरीक्षणं शक्ततया च वृद्धिं प्राप्स्यति।
अस्मिन सम्बन्धे निर्देशः दिशानिर्देशः च प्रदत्तः। एषः उपायः हालैः “कोल्डरिफ्” काश–सिरप् प्रति प्रतिबन्धः प्राप्तेः अनन्तरं क्रियते। पूर्वं मध्यप्रदेशे अस्य सिरपस्य कारणेन बालानां मृत्युदुर्घटनाः जाताः, येषु प्रतिबन्धः लग्नः।
स्वास्थ्यविभागस्य अधिकारी गुरुवासरे उक्तवान् यत् राज्यसरकारेण एषः आदेशः “सावधानीपूर्ण–उपाय” इत्युक्तः, यथा किमपि प्रकारस्य जनहानिः निरूढा स्यात्।
नवीनानुसार नियमाः — विक्रेता अन्यस्य कम्पनी-निर्मितं औषधं स्वनाम्ना विक्रयितुं वितरणं च कर्तुं न शक्नुयात्, यदि निर्मातृ–कम्पन्यैः सह लिखित–सहमतिः नास्ति। एषः अनिवार्यं सेक्शन ८४डी अनुसार निर्दिष्टम्।
सेक्शन ८४ई अनुसार, औषध–विपणन-संस्थोत्पादस्य गुणवत्ता–नियामक-जिम्मेदार्यां निर्मातृ-कम्पन्यैः सह समानरूपेण वहति।
दिशानिर्देशानुसार, राज्ये कार्यरताः सर्वाःकाशः–सिरप् विपणन–कम्पन्यः, येषां उत्पादाः पश्चिमबङ्गात् बहिः निर्मिताः स्युः, पञ्चदश-दिनेभ्यः अन्तर्गतं निर्मातृ–कम्पन्यैः सह समझौतेः प्रति राज्य औषधि–नियन्त्रण–निदेशालये लाइसेंसिङ्–प्राधिकरणे प्रेषयिष्यन्ति। एषः प्रति निदेशालयस्य ई–मेल् पते tellddcwb@gmail.com अपि प्रेष्यते, यत् निदेशालयेन परीक्षितम् भविष्यति।
अन्यत्,स्वास्थ्यसंस्थाः “ड्रग्–अलर्ट्” पोर्टल् नियमितरूपेण अनुगन्तव्यः, यथा औषधीनां सुरक्षा–गुणवत्ता च सम्बन्धीनि नवीन–अद्यतनीकरणानि चेतनाः च ज्ञातानि भवन्तु।
वरिष्ठ-अधिकारेण उक्तम् — एषः उपायः विपणने घटियाः अथवा अनधिकृताः खाँसी–सिरप् विक्रयणं निरोध्य उपभोक्तृणां सुरक्षा सुनिश्चितुं हेतुः। किञ्चित् दिनपूर्वं केन्द्रीय–स्वास्थ्य–मन्त्रालयेन अपि अस्य सम्बन्धे दिशानिर्देशः प्रदत्तः।
हिन्दुस्थान समाचार