Enter your Email Address to subscribe to our newsletters
दानापुरम्, 16 अक्टूबरमासः (हि.स.)।भारतीयजनतादलस्य (भाजपा) नेता उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बिहारविधानसभानिर्वाचनाय प्रविष्टः। गुरुवासरे सः दानापुरे आयोजिते भाजपा-प्रत्याशी रामकृपालस्य समर्थनार्थे सभायां सम्बोधितवान्।सः अवदत् यद् राजद–काँग्रेस तथा तेषां सहयोगीदलेन बुर्का–विषये विवादः आरब्धः। एते फर्जीमतदानस्य पक्षे स्तः, यः लोकतन्त्राय महती चुनौती अस्ति। बिहारस्य विकासं निरोधयितुं राजद–काँग्रेसपक्षे शरार्तिः पुनः आरब्धा। विकासम् विरुद्धं बुर्का–विषयकं विवादं प्रवर्तितम्। यदा बिहार विकासस्य चर्चा करोति, तदा एते नवयुवकानां मुखे विकासस्य चर्चा दर्शयन्ति, किन्तु काँग्रेस–राजद नवयुतं बहसां बुर्काविषये प्रवर्तयन्ति।सः पृच्छति — “किं एतेषां फर्जीमतदानस्य अधिकारं दातव्यं? किं विदेशीघुस्पैठकाः बिहारं आगत्य नागरिकानां अधिकारेषु डकैत्यम् अकर्तुं शक्नुवन्ति?ते अवदत् — “एते जनाः दुष्प्रचारस्य साहाय्यं गृह्णन्ति। यत्र कुतः अपि गच्छामः, तत्र स्वस्य पहचानं प्रदर्शनीयं। मुखं दर्शनीयं। किन्तु एते इच्छन्ति यत् बिना मुखदर्शनस्य, बिना परिचयपत्रस्य यः इच्छति स मतं दद्यात्। एतस्मात् एते ई.वी.एम् (EVM) अभावं इच्छन्ति। एते जबरदस्ती मतदानं कृत्वा गरीबस्य अधिकारं हरन्ति; पुनः तद्रूपं कर्तुं प्रयत्नं कुर्वन्ति।सः अपि अवदत् — “१९९० तः २००५ पर्यन्तं बिहारस्य जंगलराजः वंशवादी-राजनीत्याश्च कः न जानाति? एते जनाः ज्ञान–आध्यात्मिकभूमिं वंशवादी-राजनीति–अपराधभूमौ परिणमयन्ति, यत् युवानां कृते पहचानसंकटं उत्पादयत्। विकासस्य नाम्ना कथं अराजकता प्रवर्तिता, तत् कोऽपि गुप्तं न कुर्वन्।”
मुख्यमन्त्री योगी आदित्यनाथः अवदत् — “गतविंशतिवर्षेषु राजग्-सरकारेण बिहारं तस्य कलंकात् मुक्तं कर्तुं प्रभावीकार्यं कृतम्। अद्य बिहारस्य द्विचक्र–सरकार एतत् कार्यं अधिकं प्रभावेन प्रवर्तयितुं पुनः आगता।”ते उत्तरप्रदेश–बिहारयोः सम्बन्धं विषये अवदत् — “उत्तरप्रदेश–बिहारयोः सम्बन्धः केवलं सम्बन्धः न, किन्तु साझ्या विरासतस्य बन्धनम्, आत्मायाः बन्धनम्, संस्कृतेः बन्धनम्, संकल्पस्य च बन्धनम्। एषः बन्धनः भगवान् राम–माताजी जानकी–बन्धनतुल्यो अविच्छिन्नः।”योगी आदित्यनाथः आचार्यकौटिल्यं, चंद्रगुप्तमौर्यं, अशोकमहान् च उल्लेख्य अवदत् — “एवं महाप्रतापी राष्ट्रशिल्पकान् दातुं प्रसिद्धः एषः प्रदेशः गुरु गोविंदसिंहमहाराजस्य पावनजन्मभूम्या च प्रसिद्धः। यदा गुरु गोविंदसिंहः पटनासाहिबात् निर्गच्छितुम् आहूतः, तदा दानापुरः प्रथमः पड़ावः आसीत्।
---------------
हिन्दुस्थान समाचार