Enter your Email Address to subscribe to our newsletters
पश्चिम-मेदिनीपुरम् , 16 अक्तुबरमासः (हि.स.)।
नारायणगढ-निर्वाचनक्षेत्रस्य सभागृहे बुधवारसंध्यायां मेदिनीपुर-संगठनात्मकजनपदस्य प्रथमं विजय-सम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने निर्वाचनक्षेत्रस्य नवीनाः प्राचीनाः च सर्वस्तरीयकार्यकर्तारः सम्मिलिताः। एतत् सम्मेलनं भारतीयजनतादलस्य राजनीतिकदृष्ट्या विशेषं महत्वं धारयति, यतः दीर्घकालानन्तरं नारायणगढ-खण्डे दलः संगठनस्य ऐक्यं पूर्णरूपेण प्रदर्शितवान्।
सम्मेलनस्य मुख्य-आयोजकाः मार्गदर्शकाः च दलस्य चत्वारः वरिष्ठेनेतारः – अनीमेषः पहाड़्यः, कृष्णप्रसादः रायः, श्यामलालः घोषः, शुभाशीषः महापात्रः। दलस्य मार्गदर्शनस्य कृते मुख्य-आयोजकाः, आयोजने सफलतासाधनार्थं महत्वपूर्णं योगदानं दत्तवन्तः। मुख्य-आयोजकानां मध्ये गौरीशङ्करः अधिकारी, रामप्रसादः गिरिः, चन्दनः बोसः, देवाशीषः मायती च सम्मिलिताः।
सम्मेलन-सम्मुखे उपस्थिताः कार्यकर्तारः उक्तवन्तः यत् एतेषु आयोजनेषु दलस्य नवीन-ऊर्जायाः संचारः क्रियते, संगठनस्य दृढता च दृश्यते। ते अवगतवन्तः यत् दीर्घकालं नारायणगढ-खण्डे भारतीयजनता-दलस्य कार्यकर्तारः पृथक्त्वे च संगठन-दुर्बलतायां च क्लेशं अनुभवन् स्म, किन्तु अस्मिन् सम्मेलने सर्वे ऐक्यं प्राप्तवन्तः।
वरिष्ठ-दलकार्यकर्तारः उक्तवन्तः यत् एतत् सम्मेलनं स्थानीयराजनीतौ महत्वपूर्णं परिवर्तनं जनयितुं शक्नोति। तृणमूल-कांग्रेस: अपि चिन्तायोग्यं भवितुं शक्नोति, यतः अद्य भारतीयजनतादलः खण्डस्तरे स्वस्य ऐक्यं च संगठनात्मकं सामर्थ्यं प्रदर्शितवान्।
दलसूत्राणाम् अनुसारं, भविष्ये एतादृक् आयोजनं नियमितरूपेण आयोज्यते, यतः निर्वाचन-सज्जा संगठन-दृढता च स्थाप्येते। अतः कार्यकर्तारः आगामी निर्वाचनेषु स्थानीयकार्यक्रमेषु च सक्रियं योगदानं दातुं उत्साहिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता