Enter your Email Address to subscribe to our newsletters
-मुख्यमन्त्री शिवशान्ति-आश्रमं गत्वा नमनं कृतवान् तथा अनुयायिनां प्रति संवेदनां व्यक्तवान्।
लखनऊनगरम्, 16 अक्टूबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे लखनऊस्थितं शिव-शान्ति-आश्रमं प्राप्य, आश्रमपीठाधीश्वरस्य संतशिरोमणि साईं चाण्डूरामजी अन्त्यदर्शनं कृत्वा श्रद्धाञ्जलिं अर्पितवन्तः। ते संतशिरोमणेः पार्थिवशरीरे पुष्पांजलिं समर्प्य, उपस्थितानां शोकाकुलानां श्रद्धालूनां प्रति गभीरं संवेदनं व्यक्तवन्तः।
मुख्यमन्त्री योगी आदित्यनाथेन अस्मिन अवसरि संतशिरोमणि साईं चाण्डूरामजीः पार्थिवशरीरे केसरियाङ्गवस्त्रं आवेष्टितम्, तस्य प्रतिमायाः पृष्ठे पुष्पांजलिं समर्प्य नमनञ्च कृतम्। उल्लेखनीयम् यत् संतशिरोमणि साईं चाण्डूरामजी ब्रह्मलीनाः बुधवासरे अभवन्।
मुख्यमन्त्री योगी आदित्यनाथेन तेषां निधनस्य विषये गभीरं शोकं व्यक्तित्वा, सामाजिकमाध्यमेषु बुधवासरे संदेशं लिखितम्—“सिन्धीसामाजस्य प्रमुखधर्मगुरु, पूज्यश्री शान्तिआश्रमस्य पीठाधीश्वरः, संतशिरोमणि श्री साईं चाण्डूराम साहिबजीः निधनं अतीव दु:खदं च आध्यात्मिकसमाजाय अपूरणीयं हानिं जनयति। मम संवेदनाः तेषां शोकसन्तप्तानां अनुयायिनां सह सन्ति। भगवान् झूलेलालः पुण्यात्मानं स्वश्रीचरणेषु स्थानं दास्यतु, अनुयायिनां च एतत् दुःखं सह्यं कर्तुं सामर्थ्यम् दातुं प्रार्थयामि। ॐ शान्तिः।”
मुख्यमन्त्री आगमनकाले आश्रमपरिसरे श्रद्धालूनां जनसमूहः प्रविष्टः। सर्वे भक्तजनाः भावभीनं श्रद्धाञ्जलिम् अर्प्य, संतशिरोमणि साईं चाण्डूरामजी प्रति श्रद्धा व्यक्तवन्तः। श्रद्धालवर्गः तथा अनुयायी तेषां प्रदत्तमार्गे चलने संकल्पं कृत्वा, तेषाम् आदर्शान् जन-जनं प्रति प्रसारितुम् अभिप्रायम् अभिव्यक्तवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता