प्रधानमंत्री ग्राममार्ग योजनायाः 25 वर्षेषु पूर्णेषु अस्मिन् वर्षे कृषि मंत्रालय करिष्यति बहूनि आयोजनानि
नव दिल्ली, 16 अक्टूबरमासः (हि.स.)।प्रधानमन्त्रिग्राममार्गयोजनायाः अस्य वर्षस्य दिसम्बर् मासे पञ्चविंशतिवर्षपर्यन्तं सफलयात्रा सम्पन्ना भविष्यति। अस्मिन्सन्दर्भे कृषिमन्त्रालयेन राष्ट्रव्यापीकार्यक्रमानाम् आयोजनं कर्तुं निर्णयः कृतः। एतस्मिन् विषये
कृषि मंत्री शिवराज सिंह चौहान बैठक में दिशानिर्देश देते हुए


नव दिल्ली, 16 अक्टूबरमासः (हि.स.)।प्रधानमन्त्रिग्राममार्गयोजनायाः अस्य वर्षस्य दिसम्बर् मासे पञ्चविंशतिवर्षपर्यन्तं सफलयात्रा सम्पन्ना भविष्यति। अस्मिन्सन्दर्भे कृषिमन्त्रालयेन राष्ट्रव्यापीकार्यक्रमानाम् आयोजनं कर्तुं निर्णयः कृतः।

एतस्मिन् विषयेषु गुरुवासरे केन्द्रीयग्रामीणविकासकृषिकर्मणां च मन्त्री श्रीशिवराजसिंहचौहानः कृषिभवने उच्चस्तरीयोपवेशनं कृत्वा प्रधानमन्त्रिग्राममार्गयोजनायाः प्रगतिं समीक्ष्य भावीकार्ययोजनाविषये अधिकारिणः निर्देशान् दत्तवान्।

केन्द्रीयमन्त्री शिवराजसिंहचौहानः पूर्वोत्तरप्रदेशेषु कार्यसञ्चालनं विषये अधिकारिणः प्रति दिशानिर्देशान् दत्त्वा उक्तवान् — “अहं शीघ्रमेव प्रधानमन्त्रिग्राममार्गयोजनां ग्रामीणविकासस्य च अन्यान् विषयान् — मनरेगा, कौशलविकासं, राष्ट्रियग्रामीणजीविकामिशनं च — सर्वान् समन्वय्य पूर्वोत्तरप्रदेशेषु मुख्यमन्त्रीणां राज्यप्रतिनिधीनां च सहभागितया विशेषबैठकां करिष्यामि, येन योजनानां व्यापकं समयबद्धं च कार्यान्वयनं सम्यग् सम्पद्येत्।”

गोष्ठ्यां प्रधानमन्त्रिग्राममार्गयोजनायाः दिसम्बरमासे पञ्चविंशतिवर्षपूर्तिसम्बन्धिनः राष्ट्रव्याप्यसमारोहाः विषये चर्चाः अभवन्। केन्द्रीयमन्त्री शिवराजसिंहः उक्तवान् — “प्रधानमन्त्रीग्राममार्गयोजना ऐतिहासिकः उपक्रमः आसीत्। अस्य योजनायाः फलस्वरूपेण ग्रामीणजनजीवने विशालः परिवर्तनः जातः। योजनायाः पञ्चविंशतिवर्षपूर्तिः महती उपलब्धिः अस्ति।

केन्द्रीयमन्त्रिणा आदेशः दत्तः यत् अस्य योजनायाः पञ्चविंशतिवर्षीयसफलयात्रायाः एकं विवरणपत्रं (Report) प्रकाशितं भवेत्, येन देशव्यापके स्तर पर अस्य सफलयोजनायाः ज्ञानं सर्वेषां जनानां समक्षं गच्छेत्।

मन्त्रिणा सर्वान् अधिकारिणः प्रति निर्देशः दत्तः — “कार्येषु अधिकं प्रगतिं साध्यताम्। यत्र यत्र बाधाः समस्याः वा दृश्यन्ते, तत्र त्वरितसमाधानमार्गः स्वीक्रियताम्। राज्यसंयोजनस्य साहाय्येन सहकार्यं क्रियताम्। मार्गनिर्माणं उत्तमगुणयुक्तं समयसीमितं च भवेत् — एष एव अस्माकं ध्येयः।”

गोष्ठ्यां ग्रामीणविकाससचिवः शैलेशसिंहः सहिताः अनेके वरिष्ठाधिकारिणः उपस्थिताः।

गोष्ठ्याम् अधिकारिणः केन्द्रीयमन्त्रिणं राज्यवारं योजनायाः प्रगतिं निवेदितवन्तः। ते अवदन् — “केषुचित् पर्वतीयप्रदेशेषु तथा केषुचित् राज्येषु प्राकृतिकविपत्तेः कारणात् कार्यगति: किञ्चित् मंदा जाता, किन्तु अन्यत्र सर्वत्र कार्यं सुचारुरूपेण प्रवर्तते।”

पूर्वोत्तरराज्येषु तथा छत्तीसगढं नक्सलप्रभावितप्रदेशांश्च विषये विशेषचर्चा अपि अभवदिति।

-----

हिन्दुस्थान समाचार