ट्रंपस्य वक्तव्ये राहुलः उक्तवान् — प्रधानमन्त्री कस्मिन् विषये भयभीतः?
नवदेहली, 16 अक्टूबरमासः (हि.स.)। कांग्रेसस्य पूर्वाध्यक्षः लोकसभायां च विपक्षनायकः राहुलः गान्धी अमेरिकी-राष्ट्रपतिना डोनाल्ड् ट्रंपेन भारतस्य रूसतः तेलक्रयनिरोद्धुं सम्बन्धिनम् उक्तवचनं प्रति अभिप्रायं व्यक्तवान् यत् एतत् भारतस्य विदेशनीतौ प्रश्ना
राहुल गांधी


नवदेहली, 16 अक्टूबरमासः (हि.स.)। कांग्रेसस्य पूर्वाध्यक्षः लोकसभायां च विपक्षनायकः राहुलः गान्धी अमेरिकी-राष्ट्रपतिना डोनाल्ड् ट्रंपेन भारतस्य रूसतः तेलक्रयनिरोद्धुं सम्बन्धिनम् उक्तवचनं प्रति अभिप्रायं व्यक्तवान् यत् एतत् भारतस्य विदेशनीतौ प्रश्नान् उत्पद्यति।

राहुलेन एक्स् (Ex) इत्यस्मिन् माध्यमे लिखितं — “ट्रंप इत्यस्मै एतद् वक्तुं अवसरः कथं प्राप्तः यत् भारतः रूसतः तेलं न क्रेष्यति? प्रधानमन्त्रिणः कस्मिन् विषये भयम् अस्ति? वित्तमन्त्रिणः अमेरिकायात्रा कुतः स्थगिता? भारतः शर्म-अल्-शेख् सम्मेलनस्य सहभागं कुतः न स्वीकृतवान्? च प्रधानमन्त्रिणा ‘ऑपरेशन् सिन्धूर्’ विषये ट्रंपवचनस्य विरोधः कुतः न कृतः?”

अमेरिकी-राष्ट्रपतिः ट्रंपः बुधवासरे उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी तं विश्वस्तवन्तः यत् भारतं रूसतः तेलखरीदं निरोद्धुं निर्णयं करिष्यति। ट्रंपः ओवल्-कार्यालये पत्रकारैः सह उक्तवान् यत् सः भारतस्य रूसतः तैलक्रयणे सन्तुष्टः नासीत्, परं प्रधानमन्त्रिणा तस्य विषये आश्वासनं दत्तम् यत् एषा प्रक्रिया शीघ्रं समाप्ता भविष्यति। मोदी तस्य मित्रम् अस्ति, अस्य निर्णयस्य फलतः वैश्विक-ऊर्जा-सन्तुलने सकारात्मकं प्रभावं भविष्यति।

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता