Enter your Email Address to subscribe to our newsletters
कोलकाता, 17 अक्टूबरमासः (हि.स.)।पश्चिमबङ्गालराज्ये आगामिनि 2026–विधानसभा–निर्वाचनाय निर्वाचन–आयोगेन सुरक्षा–व्यवस्थायाः तयारीः समयपूर्वं आरब्धा अस्ति। आयोगः वर्षान्ते पर्यन्तं केंद्रीयं च राज्यस्तरीयं च विविध–सुरक्षा तथा गुप्तचर–एजेंसीषां भूमिकां स्पष्टयिष्यति।
मुख्यनिर्वाचनअधिकारीकार्यालयेन (सी.ई.ओ.) पश्चिमबङ्गालस्य इदापर्यन्तं २२ केंद्रीयं राज्य–एजेंसीषु पत्रं प्रेषितम्, यथा तेषां नामानि 30 अक्टूबर पर्यन्तं प्राप्तानि स्युः, येषां अधिकारीः निर्वाचन–प्रक्रियायाम् नोडल–अधिकारी–रूपेण नियोज्यन्ते।
स्रोतस्यानुसारं, एतेषां एजेंसीषु नामानि प्राप्तेः अनन्तरं राज्यस्य मुख्य–निर्वाचनअधिकारी मनोज–कुमार–अग्रवालः आगामिमासे एषां नोडल–अधिकारेण सह बैठकं आयोजयिष्यन्ति। एषु बैठकासु आयोगः प्रत्यक्षेण प्रत्येक–एजेंसीस्य भूमिका तथा उत्तरदायित्वं निश्चितं करिष्यति।
सामान्यतः एषा प्रक्रिया निर्वाचनस्य घोषणा तथा आचारसंहितायाः लागू होत्वा आरभ्यते, किन्तु बंगाल–निर्वाचनस्य संवेदनशीलता दृष्ट्वा अधुना आयोगेन एषा प्रक्रिया पूर्वमेव आरब्धा।
सी.ई.ओ.–कार्यालयस्य सूत्राणि उक्तवन्ति यत्, राज्यस्य कतिपय संवेदनशीलप्रदेशेषु, विशेषतः अन्तर्राष्ट्रीय–सीमायाः निकटस्थप्रदेशेषु, निर्वाचनपूर्वं सुरक्षा–व्यवस्थायाः विषये आयोगः विशेष–सतर्कः अस्ति।
तथैव, आयोगः अद्य इदानीं प्रचार–अभियानेषु राजनीतिकदलेषु प्रत्याशीषु च व्ययस्य निरीक्षणं कृत्वा कठोर–निगरानीं करिष्यति। आयोगः नकदं, मदिरादि वस्तूनां वितरणेण मतदातॄणां प्रभावित्य प्रयत्नेषु विशेष–दृष्टिं स्थापयिष्यति।
वर्तमानस्य समये राज्यस्य राजनीतिक–स्थिति पूर्वमेव उष्णा अस्ति। विशेष–गहन–पुनरीक्षणस्य (SIR) विषये सत्तारूढ़ त्रिणमूल–कांग्रेस् तथा विपक्षेन आरोप–प्रत्यारोप–चक्रं प्रवृत्तं। सूत्राणि उक्तवन्ति यत् SIR–अधिसूचना कस्मिंश्चित् क्षणं प्रकाशितुं शक्यते।अद्यस्य मासस्य आरम्भे निर्वाचन–आयोगस्य एकः केंद्रीय–दलः पश्चिमबङ्गालं भ्रमन् SIR–तयारीषु समीक्षा कृतवती। दलः सी.ई.ओ.–कार्यालयं स्पष्टं निर्देशितवती यत्, निर्वाचन–आयोगेन निर्धारित–मानदण्डाः, विशेषतः बूथ–स्तरीय–अधिकारी (BLO) तथा मतदाता–पञ्जीकरण–अधिकारी (ERO)–नियुक्तौ, कस्यापि प्रकारस्य विलम्बः न स्यात्।
----------------------
हिन्दुस्थान समाचार