बिहारविधानसभानिर्वाचनम् — अमितः शाहः पाटलिपुत्रम् आगतः, अद्य सारणजनपदे तरैयाप्रदेशे करिष्यति जनसभाम्
पटना, 17 अक्टूबरमासः (हि.स.)। केन्द्रीयगृहसहकारितामन्त्री अमितशाहः द्विदिवसीयबिहारदौरायात्रायां पट्नानगरं प्राप्तवान् अस्ति। सः राष्ट्रियजनतान्त्रिकगठबन्धनस्य (राजग) निर्वाचनप्रचारयोजनायां सम्मिलितः भविष्यति। अमितशाहः गुरुवासरस्य सायंकाले विलम्बेन
अमित शाह कार्यकर्ताओं से संवाद करते डेहरी में


पटना, 17 अक्टूबरमासः (हि.स.)। केन्द्रीयगृहसहकारितामन्त्री अमितशाहः द्विदिवसीयबिहारदौरायात्रायां पट्नानगरं प्राप्तवान् अस्ति। सः राष्ट्रियजनतान्त्रिकगठबन्धनस्य (राजग) निर्वाचनप्रचारयोजनायां सम्मिलितः भविष्यति।

अमितशाहः गुरुवासरस्य सायंकाले विलम्बेन पट्नां प्राप्तवान्। तत्र भारतस्य जनतापक्षस्य प्रान्तीयपदाधिकारिणा सह महत्वपूर्णं सम्मेलनं कृतवान्। यस्मिन् सः आगामिनिर्वाचनस्य सिद्धतानाम् अभिप्रायं गृहीत्वा सङ्गठनं मण्डलस्तरपर्यन्तं दृढं कर्तुम् आदेशान् अददात्।

अमितशाहः अवदत्— “एतत् निर्वाचनं बिहारराज्यस्य विकासस्य, सुशासनस्य च आत्मनिर्भरराज्यनिर्माणदिशां निर्धास्यति।” अस्मिन् सम्मेलने प्रान्ताध्यक्षः, सांसदाः, विधायकाः, च जनपदस्तरीयाः प्रमुखनेतारः उपस्थिताः आसन्।

अमितशाहस्य एषः बिहारप्रवासे अपि शुक्रवारात् प्रारभ्यमाणानां प्रचारकार्यक्रमाणां प्रारम्भरूपेण दृश्यते। शुक्रवारसकाले प्रायः एकादशवादने सः सारणजिलस्य तरैयाखण्डं गमिष्यति, यत्र तस्य प्रथमजनसभा नियोजिता अस्ति। एषा सभा बिहारविधानसभानिर्वाचने तस्य प्रथममहानिर्वाचनरैली भविष्यति।

अस्यां सभायाम् अमितशाहः राजगगठबन्धनस्य एकतां, केन्द्रसर्वकारस्य उपलब्धीन् च जनसमक्षं स्थापयिष्यति। सह बिहारविकासाय भारतजनतापक्षस्य प्रतिबद्धतां पुनः उद्घोषयिष्यति। अस्मिन् अवसरस्ये राजगस्य अनेकवरिष्ठनेतारः उपस्थिताः भविष्यन्ति।

तरैयात् प्रत्यागत्य अमितशाहः पट्नानगरे ज्ञानभवने आयोज्यमाने बुद्धिजीविसम्मेलने भागं ग्रहीष्यति। अस्मिन् सम्मेलने सः शिक्षाविद्भिः, व्यापारीभिः, वैद्यैः, युवउद्यमिभिः च संवादं करिष्यति। सायंकाले सः पक्षस्य निर्वाचनव्यवस्थापनसमित्या सह सभां करिष्यति, यस्मिन् मतदानकेन्द्रव्यवस्थापनम्, सामाजिकमाध्यमरणनीतिः, प्रचारयोजना च विस्तरेण विचारिता भविष्यति।

अमितशाहस्य अस्य प्रवासस्यान्यतमं लक्ष्यं केवलं भारतजनतासङ्गठनं चुनावमोडे स्थापयितुम् एव नास्ति, किन्तु राजगगठबन्धनस्य अन्तःसमन्वयं अपि अधिकं सुदृढं कर्तुम् अस्ति। भारतजनतापक्षस्य जनतादलसंयुक्तस्य च मध्ये आसनविभाजनं सम्पन्नं जातम्; अद्य तु उभयदले प्रचारकार्ये नियोजिते स्तः। अमितशाहस्य अस्मिन् प्रवासे जदयू–भाजप–कार्यकर्तॄणां ऐक्यकरणे महत्वपूर्णं योगदानं दास्यति।

अमितशाहः शनिवासरं अष्टादशोक्तोक्तबरस्य सायंकाले पट्नातः देहलीं प्रतिनिवर्तिष्यते। तत्पूर्वं सः कतिपयस्थानीयनेतृभिः सह मिलित्वा निर्वाचनसमीकरणेषु चर्चां करिष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता