Enter your Email Address to subscribe to our newsletters
- डॉ प्रियंका सौरभः
दीपावली वर्षस्य एतत् पर्व यत् केवलं तमसि प्रकाशस्य जयस्य प्रतीकः न, अपितु मनसि स्थितं अन्धकारं नाशयित्वा आत्मज्योतिं जगर्तुं संदेशं ददाति। अस्मिन दिने जनाः गृहेषु सज्जां कुर्वन्ति, दीपकान् प्रज्वालयन्ति, नवीनानि वस्त्राणि धारयन्ति, मिष्ठान्नमपि वितरन्ति।
किंतु किं वयं एतान् क्षणान् विश्रान्त्यै चिन्तयामः यत् वास्तविकरूपेण दीपावली केवलं गृहसज्जा-प्रकाशेन पूर्णा भवति वा? वास्तविकं तत् तमसः, यस्य नाशाय एतत् पर्व आयोज्यते, केवलं भित्तिभ्यः, आंगणे वा एव न, किन्तु हृदि च व्यवहारस्य मध्ये छद्मरूपेण निहितम् अस्ति।
अद्यतनसमाजः बाह्यचमकाय एव अतीव आकर्षितः, तेन अन्तरज्योतिः मन्दा भवति। दीपावली प्रायः केवलं प्रदर्शनं, व्ययपूर्णं, प्रतिस्पर्धासम्पन्नं च पर्वं जातम्। जनाः गृहेषु सहस्रदीपैः सज्जा कुर्वन्ति, किन्तु हृदये स्थितं अन्धकारं — ईर्ष्या, अहंकार, असंतोष, असहनशीलता च — दृष्टेः अतीत्यते।
उत्सवस्य वास्तविकम् उद्देश्यम् एतत् यत् वयं आत्मनि निरीक्षणं कुर्वन्तः सम्बन्धान् रक्षेम, चित्ते स्नेहज्योतिं प्रसारितुम्। अद्य तु एषा भावना आपणस्य भौतिकं कोलाहलं मध्ये हरति।
दीपावली केवलं लक्ष्मी-आगमनस्य न, आत्मचिंतनस्य अपि कालः। यदा वयं गृहस्य प्रत्येककोणस्य मालिन्यमपसारयेम, तदा हृदयस्य पुरातनशिकायः, मतभेदः, कटुत्वं च अपि निवारयेत्। प्रत्येकं दीपकं स्मारयति यत् अन्धकारं निवारयितुं केवलं एकः दीपः पर्याप्तः, यदि सः सत्यतया हृदये प्रज्वलितः।
कुटुम्बे लघु हसितम्, क्षमायाः भावः, प्रेमपूर्णं संवादः – एते दीपाः सम्बन्धानां कोणानि उज्ज्वलयन्ति।
अद्यतनकाले दीपावली मानसिक-स्वास्थ्यस्य दृष्ट्या महत्त्वपूर्णा। तीव्रं जीवनगतिः, सामाजिकभारः, कार्यव्यस्तता, डिजिटलविश्वस्य व्यग्रता च मनुष्यं अन्तःशून्यं कुर्वन्ति। त्यौहाराः “इवेंट्स्” इव परिनताः – फोटोशूट, सोशल-मीडिया पोस्ट्, महत्तमानि उपहाराणि च, अस्य आत्मबलहीनं कृतवानि। दीपावली-आनन्दः केवलं बाह्यसज्जायां न, किं तु आत्मीयतायाः, संवादस्य, मानसिकसुकूनस्य अनुभवेषु अपि निहितः।
बालकाः, युवकाः पटाख्याः चमकायाम् आनन्दं अन्वेष्यन्ते। किन्तु किं वयं पर्यावरणं दूष्यन्ति इति अधिकारं धर्तुं शक्नुमः? धूमः, शोरः च जीवस्यानि, बालकान् वृद्धांश्च पीडयति। वास्तविकः आनन्दः तदा, यदा दीपाः कस्मिंश्चित् न दुःखं करोतु।
पर्यावरण-अनुकूलं दीपावली मननं न केवलं विकल्पः, किन्तु कर्तव्यं जातम्। मृत्तिका दीपाः, प्राकृतिकवर्णसज्जा, स्थानीयोत्पादानां प्रयोगः च दीपावलीं सुन्दरां कर्तुं शक्नोति।
अधिकारिणाम् अन्धकारो निवारणं – ऐकान्तिकता, मानसिकव्यग्रता च। सामाजिककर्तव्यं यत् वयं एतेषां जनानां दीपज्योतौ भागं कुर्मः।
शास्त्रेषु उक्तं तमसो मा ज्योतिर्गमय। एषः प्रकाशः केवलं दीपकस्य न, ज्ञानस्य, विवेकस्य, करुणायाः च। मनसि करुणा-प्रकाशः सत्त्वदीपकं सृजति। दीपावली उपदेशयति – जीवनस्य प्रकाशं केवलं दीपं प्रज्वालयनम् न, दया-सत्य-प्रेम्णः पथः च।
उत्सवाः केवलं परंपरायाः पालनस्य न, चिन्तनस्य अवसरं च। दीपावली स्मरयति – बाह्यज्योतिः स्थायिनी, यदि अन्तरज्योतिः प्रकाशितास्ति। अन्तः रामः जागृतः, रावणरूपः अहंकारः, द्वेषः, लोभः च दग्धः, तदा वस्तुतो दीपावली।
दीपावली समावेशिता-पर्वं च भवेत्। जाति-धर्म, आर्थिकभेदाः अन्धकारः। यः प्रत्येकः प्रकाशं फैल्येत् – गरीबं भोजनं ददाति, बालकस्य शिक्षायाम् सहयोगं कृत्वा, रोगिणं सहायं कुर्यात् – स एव दीपावली सर्वोत्तमा। वास्तविकं लक्ष्मी करुणा, दया, सेवा इत्येव।
दीपावली व्यापारपर्व अपि। किन्तु व्यापारिसमुदायः स्मरितव्यः – सच्चा लाभ आर्थिकः एव न, नैतिकः अपि। ईमानदारी, पारदर्शिता, ग्राहक-आदरः दीर्घकालिकं पूंजीं। विश्वासज्योतिः दीपिते, समाजः समृद्धः।
संयम, सरलता, प्रेम – दीपावलीं अस्मात् प्राप्तुं साधकम्। प्रेम-संतोष-एकता यत्र, तत्र प्रतिदिन दीपावली।
आध्यात्मिक-सामाजिकं आंदोलनं – प्रत्येकं जनः प्रकाशं प्रसारयेत्। ज्ञान, सहायता, प्रेम – दीपः। यदि सर्वे दीपाः, तदा सामाजिकज्योतिः, यः निवारयति अन्धकारम्।
किञ्चिद् शान्तिपूर्वकं मननं – आत्मचिन्तनम्, प्रियजनैः समयं, उपलब्धि-अपकर्षम्। अन्तः दीपः मार्गदर्शकः।
दीपावली – “दीप” न केवलं, “आवली” च। एकदीपः अन्यदीपं प्रज्वालयेत्। मानवतेः संदेशः – एकदीपः अन्यं जलयेत्, एकहृदयः अन्यं प्रकाशयेत्।
समापनम् – दीपावली केवलं गृहं न, चिन्तनम्, व्यवहारो, समाजः च प्रकाशितम्। सरलता-स्नेहयुक्ता दीपावली सच्चा सुखदां, शान्तिदां च। इयं दीपावली भारतसंस्कृतेः प्रतीकः – प्रकाशः केवलं विद्युत् न, मानवता च।
---------------
हिन्दुस्थान समाचार