Enter your Email Address to subscribe to our newsletters
लखनऊ, 17 अक्टूबरमासः (हि.स.)।महिला–बाल–विकास–विभागेन उत्तरप्रदेश–राज्ये ‘मिशन–शक्ति’–अभियानस्य अन्तर्गते १७ अक्टूबरतः ३ नवम्बरपर्यन्तं सर्वत्र राज्ये ‘जागरूकता–चौपाल’ नामककार्यक्रमाणां आयोजनं प्रस्तावितम् अस्ति। एताḥ चौपालाः प्रतिदिनं राज्यस्य विविध–ग्राम–पञ्चायतीषु आयोज्यन्ते। अस्याः चौपाल–श्रृंखलायाः प्रमुखः उद्देश्यः समाजे दहेज–प्रथा–नामकस्य दोषस्य तथा घरेल–हिंसा–नामकस्य सामाजिक–दुराचारस्य विरुद्धं व्यापकं जन–जागरूकतां प्रसारयितुम् अस्ति।
एषां चौपालानां केन्द्र–विषयौ द्वौ स्तः—दहेज–उन्मूलनं च घरेल–हिंसा–निवारणं च। एषु कार्यक्रमेषु नारीणाम्, किशोरीणाम्, पुरुषाणां च समुदाय–प्रतिनिधीनां च प्रति एतेषां समस्याः मूलकारणानि, तेषां वैधानिक–पक्षाः, सामाजिक–दुष्परिणामाश्च विशदीकृत्य प्रकाश्यन्ते। दहेज–प्रथा, या अद्यापि कतिपय–कुलेषु आर्थिक–भारस्य, लिङ्ग–असमानतायाः, हिंसायाś्च कारणं भवति, समाजस्य नैतिक–संरचनां दुर्बलां करोति। तद्वत् घरेल–हिंसा—या शारीरिक–मानसिक–आर्थिक–भावनात्मक–रूपेण अपि भवेत्—नारीणां गरिमां, आत्मविश्वासं, समानतां च प्रत्यक्षं बाधते।
एषां चौपालानां माध्यमेन एषः सन्देशः प्रदीयते यत्—कस्यापि प्रकारस्य हिंसां सहनं न कर्तव्यम्, अपि तु तस्याः विरोधे स्वरोत्तोलयितुं एव वास्तविकं सशक्तिकरणम्। चौपालासु प्रतिभागिभ्यः ‘घरेल–हिंसा–प्रतिबंध–अधिनियमः २००५’ तथा ‘दहेज–निषेध–अधिनियमः १९६१’ इत्येतयोः विषये सुलभा व्यवहारिकी च सूचना प्रदीयते। विशेषज्ञ–वक्ता विभागीय–अधिकारीश्च एतत् स्पष्टीकुर्वन्ति यत् एतेषु अधिनियमेषु नारीणां का अधिकाराः सन्ति, कथं च ताः विभागस्य ‘महिला–हेल्पलाइन–१८१’ तथा प्रत्येक–जनपदे स्थिते ‘वन–स्टॉप–सेन्टर’ मध्ये सम्पर्कं कृत्वा त्वरित–सहायां प्राप्तुं शक्नुवन्ति।
महिला–बाल–विकास–विभागस्य अपर–मुख्य–सचिवा लीना–जौहरी इत्यनेन उक्तं यत्—“दहेज–घरेल–हिंसा–इत्यादयः सामाजिक–कुरीत्यः केवलं विधिना न, अपि तु समाज–चेतनया एव निवारयितुं शक्यन्ते। ‘मिशन–शक्ति’–अभियानान्तर्गताः जागरूकता–चौपालाः तस्मै एव प्रयोजनाय आयोजिताः—यत् ‘प्रतिग्रमे संवादः भवेत्, प्रति–गृहे विचारः परिवर्तेत्, प्रत्येक–नारीं राज्ये प्रति–विश्वासः जायेत्।’”
एषु चौपालासु विभागीय–अधिकारीणां सह स्थानीय–पुलिस–प्रतिनिधयः, आशा–बहवः, आङ्गनवाड़ी–कार्यकर्त्रियः, ग्राम–प्रधानाः, स्वयंसेवी–संस्था–प्रतिनिधयश्च भागं गृह्णन्ति। प्रत्येक–चौपालायां स्थानीय–नारीणां बालिकानां च स्व–अनुभवान् साझा–कर्तुं अवसरः प्रदीयते, येन समाजे संवादः सहानुभूतिश्च विकसितेते।
कार्यक्रमेषु विभागस्य योजनाः—यथा ‘मुख्यमंत्री–कन्या–सुमङ्गला–योजना’, ‘वन–स्टॉप–सेन्टर’, ‘समग्र–महिला–सुरक्षा–पहल’ इत्यादयः अपि निरूप्यन्ते। एतेन ग्रामीण–समुदायेषु शासकीय–सेवानां पहुँचं, विश्वासं च दृढं भवति।
‘जागरूकता–चौपाल’ केवलं जानकारी–माध्यमं न, अपि तु समाजे संवेदना–समानता–सम्मान–संस्कृतेः स्थापनेन सह एकः सामाजिकः अभियानः अपि अस्ति। ‘मिशन–शक्ति’–अभियानस्य अस्मिन् चरणे महिला–सशक्तिकरणं केवलं नीतिरूपेण न, अपि तु एकः सतत–सामाजिक–आन्दोलनरूपेण विकसितम् अस्ति, यत्र प्रत्येक–पञ्चायतेः, प्रत्येक–चौपालायाश्च नारी–गरिमायाः स्वरः ऊर्ध्वं निनदति।
हिन्दुस्थान समाचार