Enter your Email Address to subscribe to our newsletters
अयोध्या, 17 अक्टूबरमासः (हि.स.)।प्रान्तीय–दीपोत्सवं भव्यं कर्तुम् डॉ. राममनोहर–लोहिया–अवध–विश्वविद्यालयेन, कुलपतिः कर्नल् डॉ. बिजेन्द्र–सिंहस्य निर्देशनात्, शुक्रवासरे द्वितीय–दिने महती–स्तरे स्वयंसेवकाः राम–पैड़ी–स्थले नियुक्ताः।
यातायात–संयोजकः प्रो. अनूप–कुमारः अवदत् यत् प्रातःकाले एव महती संख्या स्वयंसेवकानां उपस्थितिः आसीत्। सर्वेषु स्वयंसेवकेषु महत्तमः उत्साहः दृश्यते। स्वयंसेवकाः परिसरात् दीपोत्सव–स्थले प्रति प्रेषिताः। तस्मिन्नर्थे अद्य एक–दर्जनात् अधिक–बसाः विनियोजिताः।
कुलपतिः दीपोत्सव–स्थले सह–टीम–सहितं सर्वान् घाटान् सघन–दर्शनं कृतवान्। सः अवदत् यत् दीपोत्सव–स्थले एकत्रिताः सर्वे स्वयंसेवकाः, प्रशासनं, मीडिया च एकं लक्ष्यं धृत्वा दीपोत्सवं भव्यं दिव्यं च कर्तुं प्रयत्नं कुर्वन्ति। प्रदेश–सरकारस्य कुशल–नेतृत्वे अस्मिन सांस्कृतिक–उत्सवे पूर्ण–मनोयोगेन कार्यं कर्तव्यं, इदम् एव रामकाज–रूपेण स्वीक्रियते।
अधिकांश–घाटेषु ६०%–तत् अधिक दीपाः स्थापिताः। कतिपय–घाटेषु अद्य एव नियत–लक्ष्य–अनुसारं दीप–स्थापनं पूर्णम्। सर्वेषु ५६ घाटेषु स्वयंसेवकाः लक्ष्यानुसारं दीप–स्थापनं बृहद्–स्तरे कुर्वन्ति। दीपोत्सव–स्थले सर्वेषु घाटेषु, घाट–प्रभारी–घाट–समन्वयकयोः निरीक्षणे कार्यं सम्पन्नम्।
अस्मिन् अवसरे दीपोत्सव–नोडल–प्रभारीः प्रो. एस्. एस्. मिश्रः, प्रो. आशुतोष–सिन्हाः, प्रो. शैलेंद्र–कुमार–वर्मा, प्रो. हिमांशु–शेखर–सिंहः, अधिष्ठाता–छात्र–कल्याणः प्रो. नीलम–पाठकः, प्रो. के. के. वर्मा, प्रो. फर्रुख–जमाल, प्रो. पी. के. द्विवेदी, डॉ. गीतिका–श्रीवास्तव, डॉ. मनीष–सिंहः च अनेकाः शिक्षकाः स्वयंसेवकाः च उपस्थिताः।
हिन्दुस्थान समाचार