Enter your Email Address to subscribe to our newsletters
- योगिसर्वकारः अयोध्यायै नूतनं स्वरूपं ददाति, रामायण-विषयक-आधारेण २० स्वयंचित्र-केन्द्रानि निर्मीयन्ते
-दीपोत्सव-२०२५ उत्सवे धर्मपथलताचौक-रामपैडी-प्रदेशेषु कला-आस्थयोः निस्सर्गः दृश्यते।
-रामायण-अध्यायैः अलंकृतानि स्वयंचित्र-केन्द्रम्, धनुषाकारेण अंकिताः अद्भुताः कलाकृतयः निर्मीयन्ते।
-श्रद्धालवः दीपोत्सव-स्मृतयः आनयिष्यन्ति, श्रीरामहनुमत्-दृश्यैः सह चित्रग्रहणं करिष्यन्ति।
अयोध्या, 17 अक्टूबरमासः (हि.स.)। मुख्यमन्त्रिणः योगि-आदित्यनाथस्य अभिप्रायः अस्ति यत् दीपोत्सवः २०२५ केवलं प्रकाशोत्सवः न स्यात्, किन्तु श्रद्धा-संस्कृति-डिजिटल-अनुभवस्य च एकः संगमः भवेत्, यः अयोध्यायाः नूतनां वैश्विक-परिचयं दद्यात्। अस्यै एव श्रृंखलायै अन्तर्गतम् अयोध्या-धाम्नः अतिभव्यस्वरूप-प्रदानाय कृते विशिष्टाः २० “स्वयंचित्र-बिन्दवः” (सेल्फी-प्वाइण्ट्स) निर्मीयन्ते। एते स्वयंचित्र-बिन्दवः रामायणस्य विविधान् अध्यायान् आधृत्य धर्मपथ-लता-चौक-राम-पैडी-रामकथा-उद्यानादिषु प्रमुखस्थानेषु संस्थाप्यन्ते।
रामायणाधारितानि २० स्वयंचित्र-केन्द्राणि
प्रत्येकं केन्द्रस्य विषयः रामायणस्य विशेषेण कस्यचन प्रसङ्गेन सम्बन्धितः भविष्यति। तेषु सुमेरु-पर्वतं वहमानः हनुमान्, वर्षात् रक्षणाय केलेपत्रेण अधः स्थितः हनुमान्, श्रीरामं लक्ष्मणं च वहमानः हनुमान्, जटायुना सह संवादः, अशोक-वाटिकायां सीतायाः सन्दर्शनं, रावणवध-दृश्यं, केवट-संमेलनं, रावणं प्रति बाणप्रयोगः, लङ्का-दहनम्, सीतायाः अग्निपरीक्षा च इत्येते भावनात्मकाः प्रेरणादायकाश्च दृश्याः अन्तर्भाव्यन्ते। एतेषां संरचनानां रूपांकनं धनुषाकारेण क्रियते, यत् अयोध्यायाः सांस्कृतिक-परिचयं प्रभोः श्रीरामस्य प्रतीकं च सजीवं करिष्यति। श्रद्धालवः एतेषां रमणीयानां स्वयंचित्र-बिन्दूनां सह चित्रग्रहणं कृत्वा दीपोत्सव-स्मृतिम् अनन्तकालं सञ्ज्ञास्यन्ति।
अयोध्यायाः नूतन-परिचयः
उत्तरप्रदेशपर्यटनविभागेन चयनिता “सार्क-मीडिया” नामकी कार्यदायिनी संस्था एतत् केन्द्रम् निर्माति। संस्थायाः संचालकः सौरभकुमारसिंहः उक्तवान् यत् मुख्यमन्त्रिणः योगि-आदित्यनाथस्य नेतृत्वे अयोध्या केवलं धार्मिक-नगरी न भवति, किन्तु आधुनिक-कलाया आध्यात्मिक-पर्यटनस्य च केन्द्रं भवति। एते २० स्वयंचित्र-बिन्दवः श्रद्धालून् “रामायण-अनुभवेन” योजयिष्यन्ति। अस्माकं लक्ष्यं अस्ति यत् प्रत्येकः आगन्तुकः स्वकमेरेण अयोध्यायाः अद्वितीयां सांस्कृतिक-झल्कां ग्रहीतुं शक्नुयात्।
डिजिटल-युगे श्रद्धासंस्कृत्योः संगमः
अयोध्या-दीपोत्सव-२०२५ उत्सवे एते विषयक-स्थापनानि डिजिटल-आकर्षणस्य पारम्परिक-भक्तेः च संगमं प्रदर्शयिष्यन्ति। श्रद्धालवः पर्यटकाश्च एतेषां माध्यमेन “रामायण-प्रसङ्गान् जीवन्तरूपेण द्रष्टुं अनुभवितुं च” अद्भुतम् अवसरं प्राप्स्यन्ति। दीपोत्सव-काले धर्मपथः राम-पैडी च लताचौकः च प्रकाशेन निमज्जितः वर्तते, तदा एतेषां कलात्मकानां पृष्ठभूमीनां सह गृहीतानि चित्राणि अयोध्यायाः भव्यतां प्रमाणयिष्यन्ति — एषा च योगिसर्वकारस्य तस्य दृष्टेः मूर्तिरूपा यत्र अयोध्या केवलं श्रद्धायाः न, अपि तु संस्कृतेः कलायाः च वैश्विकं केन्द्रं भवति।
हिन्दुस्थान समाचार / Dheeraj Maithani