दिल्ली हाट-2025 ‘वाइब्रेंट इंडिया मीट’ इत्यस्य बीएचयूद्वारा प्रदत्तः प्रथमः पुरस्कारः
—विश्वविद्यालय अनुदान आयोगः अददात् आमंत्रणम् वाराणसी,17 ​अक्टूबरमासः (हि.स.)।उत्तरप्रदेश–राज्ये वाराणसी–जनपदे स्थितं काशी–हिंदू–विश्वविद्यालयं (बीएचयू) दिल्ली–हाट्–२०२५ “वाइब्रेंट् इंडिया मीट्” इत्यस्मिन् प्रथम–पुरस्कारं लब्धवान्। अस्मिन कार्यक्र
पुरस्कार के साथ डॉ. समरेन्द्र कुमार सिंह


—विश्वविद्यालय अनुदान आयोगः अददात् आमंत्रणम्

वाराणसी,17 ​अक्टूबरमासः (हि.स.)।उत्तरप्रदेश–राज्ये वाराणसी–जनपदे स्थितं काशी–हिंदू–विश्वविद्यालयं (बीएचयू) दिल्ली–हाट्–२०२५ “वाइब्रेंट् इंडिया मीट्” इत्यस्मिन् प्रथम–पुरस्कारं लब्धवान्। अस्मिन कार्यक्रमे बीएचयू–प्रतिनिधित्वं स्कूल् ऑफ् बायोटेक्नोलॉजी–सहायक–प्राध्यापक–डॉ. समरेन्द्र–कुमार–सिंहेन कृतम्। प्रस्तुतेः गुणवत्तायाः विषयवस्तुनः च आधारात् बीएचयू–विश्वविद्यालयस्य उच्च–शिक्षा–संस्थाः श्रेण्यां मध्ये प्रथम–पुरस्कारं प्राप्यते। अस्मिन कार्यक्रमे विश्वविद्यालयं भागग्रहणाय विश्वविद्यालय–अनुदान–आयोगेन (UGC) आमन्त्रितं कृतम्। एषा जानकारी शुक्रवार–दिने विश्वविद्यालयस्य जनसंपर्क–अधिकारेण प्रदत्ता।

सः अवदत् यत् एन.एन.एस.–मीडिया–समूहेन पी.एस.ई. डेवलप्मेंट् एण्ड् अचीवमेंट्–संयुक्त–तत्त्वाधानेन दिल्ली–हाट् मध्ये “वाइब्रेंट् इंडिया मीट्–२०२५” ११–१३ अक्टूबरपर्यन्तं आयोज्यते। अस्मिन कार्यक्रमे विश्वविद्यालयस्य भागग्रहण–योजना–रूपरेखां निर्माणाय पूर्वं एकस्मिन समिति–संस्थापनं कृतम्, यस्य अध्यक्षतां बीएचयू–चिकित्सा–विज्ञान–संस्थानस्य निदेशकः प्रो. एस्. एन्. शंखवारः कुर्वन्ति। समित्यां प्रो. आशीष–बजपेयी (निदेशकः, प्रबन्धन–संस्थान), प्रो. यू. पी. सिंहः (निदेशकः, कृषि–विज्ञान–संस्थान), डॉ. समरेन्द्र–कुमार–सिंहः (स्कूल् ऑफ् बायोटेक्नोलॉजी) सदस्य–रूपेण, विज्ञान–संस्थानस्य उप–कुलसचिवः डॉ. पुष्यमित्र–त्रिवेदी सचिव–रूपेण च सम्मिलिताः।

समित्या निर्मिता अन्तिम–रूपरेखायां बीएचयू–विश्वविद्यालयस्य राष्ट्रिय–अनुसन्धान–संसाधन–सशक्तिकरणे सम्बन्धिनः प्रमुख–सिद्धयः प्रभावपूर्ण–रीत्या प्रदर्शिताः। प्रस्तुतेः अन्तर्गतं राष्ट्रीय–वृद्धावस्था–केंद्रः, केंद्रीय–अन्वेषण–केंद्रः, साथी, अटल्–इन्क्यूबेशन–सेंटर्, बायोनेस्ट् इत्यादीनि संस्थानानि विशेष–रूपेण प्रकाश्यन्ते। अस्य सह कृषि–पशु–चिकित्सा–विज्ञान–क्षेत्रे विश्वविद्यालयस्य महत्वपूर्ण–उपलब्धयः मौखिक–सहित–फलक–प्रस्तुत्या च प्रकटिताः।

हिन्दुस्थान समाचार